पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भूतादिर्महतावृतः ॥ ५२ ॥ महान्परिवृतस्तेनपुरुषेणाविनाशिना ॥ एवंविधानमण्डानांसहस्राणिशातानिच ॥ ५३॥ उत्पन्नानिविनष्ठा निभवितानिमात्मना ॥ ५४ ॥ वैकुण्ठकोष्टगतमेतदशेषतायांख्यातंजगत्सुरनरोगसिद्धनद्धम् ॥ पश्यंतिशुद्धमुनयोवरिंतरेच मायाचराचरगुरोरपरैवकाचित् ॥५॥ इतिश्रीभविष्येमहापुराणेउत्तरेपर्वणिब्रह्माण्डोत्पत्तिवर्णनंनामद्वितीयोऽध्यायः ॥ २ ॥ ॥ ४ ॥ ॥ युधिष्ठिरउवाच। । कीदृशीकृष्णसामायविष्णोरमिततेजसः। याव्यामोहितंयचजगदेतचराचरम् ॥ १ ॥ ॥श्रीकृष्णउवाच । येनद्वीपेपुराविष्णुरास्तेचक्रगदाधरः ॥ वासुदेवःसगरुडसचक्रश्चश्रियासह ॥ २ ॥ नीलोत्पलदलश्यामःकुंडलाभ्यांविभूपितः । 8भ्राजतेमुकुटोद्दयोतकेयूरवनमालया ॥ ३ ॥ तस्यन्छुमथाभ्यागान्नारदोमुनिसत्तमः ॥ प्रणम्यस्तुतिभिर्देवंप्रहेदंविस्मयान्वितः॥ ४ ॥। संशयंपरिपृच्छामिभगवन्वकुमर्हसि ॥ कामायाकीदृशमायकिंरूपाचकुतस्तथा ॥ ५ ॥ तस्थादर्शयमेरूपंमायायाःपुरुषोत्तम ॥| ययामोहयतेसर्वत्रैलोक्यंसचराचरम् ॥ ६ ॥ आब्रह्मस्तंबपर्यंतंसदेवासुरमानुषम् ॥ वैकुंठंवासुदेवंचप्रसादंकर्तुमर्हसि ॥ ७ ॥ एवमुक्तस्तुमुनिनादेवदेवोजनार्दनः ॥ प्रहस्योवाचदेवर्षेनकार्यमाययात्वया ॥ ८ ॥ भूयोऽपिमोहयामाससोमग्राहेणनारदम् ॥ नारदोपिमहाराजप्रोवाचेदंपुनःपुनः॥ ९ ॥ मायांदर्शयमेदेवनान्यदस्तिप्रयोजनम् ॥ अथासौविष्णुरुत्थायथेतद्वीपुनर्ययौ ॥ १०॥ अडुल्यग्रेणसंगृह्यनारदंमुनिपुङ्गवम् ॥ ततोमार्गगतश्चक्रेआत्मानंद्विजरूपिणम् ॥ ११ ॥ ऋग्वेदसदृशःसाक्षाद्विष्णुर्बह्मवदास्थितः । वृद्विजोत्तमवपुःसंशूयोनाल्पकोभवत् ॥१२॥ शिखीकमंडलुधूतोमृगचर्मोपवीतकः॥ यज्ञशर्मेतिसंज्ञांचचक्रेऽसावात्मनःप्रभुः ॥१३॥ कृत्वापिकुशतंत्वग्रपवित्रकृतलक्षणम् ॥ आयौसमहीपृष्ठंजम्बूद्वीपंचचारह ॥ १४ ॥ वैदिशंनामनगरवेत्रवत्यास्तटेशभम् । तस्मिन्सदोद्यमपरोधनधान्यसमृद्धिमान् ॥ १५॥ गोमहिष्याजसंपूर्णपाशुपाल्येनसंस्थितः ॥ हलकर्मवृषासक्तोवैश्यजातिरनिदितः। ॥१६॥ गृहकर्मणितष्ठिसीरभद्रतिस्मृतः। तस्यतिकेरिसाक्षान्नारदेनसहागतः॥ १७॥ तेनाप्यासनसन्मानैसमर्थेनकृतादरी ॥ | १ ध्यानम्-इ०, ध्यातम्-इ० च पा० । २ वाहिताभ्यादिष्विति बहुव्रीहेः परनिपातः । ७०