पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वनशालिन्यश्चतस्रोऽरि |ष्टनेमिने॥एकांभृगोर्भवायैकांप्रादात्तेभ्यश्चराचरः॥२९॥अभवत्पुरुषव्याघ्रभूतग्रामश्चतुर्विधः। वैराजमथवैकुण्ठकैलासमिानामतः॥३१॥ ॥२॥ नदिव्यैःस्वर्लक्षणैर्युताः॥हि मवान्हेमकूटश्चनेिषधोभेरुरेवच॥३२॥नीलःश्वेतस्तथाश्रृङ्गजम्बूद्वीपेकुलाचलाः॥जम्बूद्वीपप्रमाणेनसहस्रगुणितंज्ञातम्॥३३॥भिवतन सोऽपिवर्षभेदेनभारत॥जम्बूशाककुशौवशाल्मगोमेदपुष्कराः॥३४॥द्वीपाःसप्तसमाख्यातासमुद्रःसप्तभिर्तृताः॥क्षारक्षीरेक्षुसुरयाक्षा वघृतेनच।॥३५॥ स्वादूदकेनचभृतैर्टिगुणैगुणैस्तथा॥ भूलोकोऽथभुवलॉकःस्वर्महर्जनइत्यपि॥३६॥ तपःसत्यश्चकथिताःपाथेसप्तसुरा| |लयाः॥ महातोभूमितलमुतलोवितलस्ततः॥३७॥रसातलश्वविज्ञेयःसप्तमश्चतलातलः॥हिरण्याक्षप्रभृतयोदानवेन्द्रामहोरगाः॥३८|| वसंत्येतेषुकौन्तेयसिद्धाश्चऋषयश्चये। स्वायंभुवोमनुपूर्वतःस्वारोचिषोऽभवत् ॥ ३९ ॥ उत्तमस्तामसश्चैवरैवतश्चाक्षुषेतिषट् ॥ वैव स्वतोऽयमधुनावर्ततेमनुरुत्तमः ॥ ४० ॥ यस्यपुत्रैःप्रपत्रैिश्चविभज्ञेयंवसुंधरा ॥ आदित्यावसवोरुद्राएकादशसमाश्विनौ ॥ ४१ ॥ उपम्रयःसमाख्यातादेवावस्वतेंऽतरे ॥ विप्रचितिहिरण्याख्योंदैत्यदानवसत्तमौ।॥ ४२॥ तयोर्वशेतुबहवोंदैत्यदानवसत्तमाः ॥ पञ्चाश द्वणिताकोटियोजनानांमहत्तया॥ ४३॥ सप्तद्वीपसमुद्रायाःप्रमाणमवनेस्मृतम् ॥ पिण्डेनूचसहस्राणिसप्ततिर्जलमध्यतः ॥४१॥ गो| रिवेषासुमहतीभ्राजतेनचलायते ॥ लोकालोकःपरतरःपर्वतोऽग्रमहोच्छूयः॥ ४५॥ द्वैतमर्थसनियतोयोऽसौरविरुचामपि ॥ नैमित्तिकः। प्राकृतिकस्तथैवात्यन्तिकेोलयः ॥ ४६ ॥ नित्यश्चतुर्थोविज्ञेयःकालोनित्यापहारकः ॥ उत्पद्यतेस्वयंयस्मात्तत्तस्मिन्नेवलीयते ॥ ४७ ॥ रक्षतिचपरेपुंसिभूतानामेषनिश्चयः॥ यथर्तावृतुलिङ्गानिनानारूपाणिपर्यये ॥ ४८ ॥ दृश्यंतेतानितान्येवतथाभावयुगादिषु ॥ प्रति लीनेषुभूतेषुावबुद्ध:सकलंजगत् ॥ ४९॥ वेदशाब्देभ्यएादैनिर्ममेसमहेश्वरः ॥ हिंस्राहंत्रेमृदुकूरेधर्माधर्मावृतानृते ॥ ६० ॥ तेiविना प्रपद्यतेपुनस्तेष्वेवकर्मसु ॥ भूर्दशगुणेनपयसासंवृतातचतेजसा ॥ ५१ ॥ तेजोऽनिलेननभसातद्वणेनानिलोवृतः ॥ भूतादिनातथाकाशं