पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

युधिष्ठिर। एकांत्मकंत्रिदैवत्यंचतुःपंचलक्षणम् ॥७॥ गुणकालादिभेदेनसदसत्संप्रदर्शितम् ॥एकएवजगद्योनिःप्रतियोनिषुसंस्थितः॥ ॥ ८॥ एकधाहुधाचैवदृश्यतेजलचन्द्रवत् ॥ ब्रह्माविष्णुवृषांकञ्चत्रयोदेवाःसंतांमताः ॥ ९ ॥ नामभेदैक्रियाभेदैर्भद्यतेनात्म नास्वयम् ॥ प्रक्रियाचानुषङ्गश्चउपोद्धातस्तथैवच ॥ १० ॥ उपसंहारइत्येतचतुष्पादंप्रकीर्तितम् ॥ सर्गश्चप्रतिसर्गश्ववंशोम }न्तराणिच ॥ ११ ॥ वंशानुचरितंचैवपुराणंपंचलक्षणम् ॥ एषवक्तव्यविषयःसुमहाग्रतिभातिमे ॥ १२ ॥ तथायुद्देशतोवः च्मिसर्गप्रतितवानघ ॥ महदादिविशेषान्तंसवैरूप्यंसलक्षणम् ॥ १३ ॥ पञ्चप्रमाणंषट्कक्षपुरुषाधिष्ठितजगत् ॥ अव्यक्ताज्जायते । बुद्भिर्महानितिचसास्मृता ॥ १४ ॥ अहंकारस्तुमहतत्रिगुणःसचपध्यते ॥ तन्मात्राणेिचपञ्चाहुरहङ्काराचतात्वैिकात् ॥ १९ ॥ जातानितेभ्योभूतानिभूतेभ्यःसचराचरम् ॥ जलमूर्तिमयेविष्णौनटेस्थावरजङ्गमे ॥ १६ ॥ भूतात्मकमभूदण्डंमहान्तमुदकेशयम् ॥ सृष्टयाँशाक्याचनाभेन्नतदण्डमभवद्विधा ।॥१७॥भूकपालमथैकंतद्वितीयमभवन्नभः ॥ उल्वंतस्याभवन्मेरुर्जरायुःपर्वताःस्मृताः॥१८॥ नद्योधमन्यसञ्जाताछेदःसर्वगंपयः ॥ योजनानांसहस्राणिषोडशाधःप्रतिष्ठितः ॥ १९ ॥ उत्सेधेचतुराशीतिद्वात्रिंशदूर्धविस्तृतः॥ भूमिपङ्कजविस्तीर्णाकर्णिकामेरुरुच्यते ॥२०॥ आदित्यश्चादिदेवत्वात्तत्राभूत्रिगुणात्मकः प्रातःप्रजापतिसौमध्याहविष्णुरिष्यते॥२१॥ रुद्रोऽपराहसमयेसएवैकस्रिधामयः ॥ प्रातःप्रजापतेजातामुनयोनवमानवः ॥ २२ ॥ मरीचिरत्र्यङ्गिरसौषुलस्त्यःपुलहःक्रतुः ॥ भृगुर्व सिष्ठइत्यष्टौनारदोनवमुःस्मृतः ॥ २३ ॥ नवब्रह्माणइत्येषपुराणेनिश्चयःस्मृतः ॥ अडुष्टाद्दक्षिणादृक्षसंजज्ञेकमलोद्भवात् ॥२४ ॥ वा )माप्रसूतिरुद्गादङ्गुष्टात्तौचदंपती ॥ ताभ्यांजातास्तुतनयाहर्यश्वास्तविनाशिताः ॥ २५ ॥ सृष्टिप्रतिसमुद्युक्तानारदेनमहात्मना ॥ दक्षीणान्सुतान्वीक्ष्यजनयामासकन्यकाः॥ २६ ॥ पंचाशद्दशविख्याताःसत्याद्यानामभिःस्मृताः ।। ददौसदशाधर्मायकश्यपायत्रयो | ? सर्वात्मकम्-इ० पा०। २ सनातनाः-इ० पा० । ३ साक्षिकात्-इ०पा० । ४ सृष्टशक्त्या-इ०पा० । ५ सर्वगतम्-इ०पा • । ६ मुखविस्तृतः ३०पा० ७ मानसाः-इ०पा० ॥