पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ*पु० महंधास्येमनोमेपापपिङ्कलम् ॥ालयित्वातगिरावदुर्दातिवारिणा ॥१५॥ संश्रुतानपुराणानिवेदास्सांगामयाविभो। ममाद्यधर्मसूर्व ॥१॥|स्प्रज्ञांदीपेनदर्शय ॥ २० । एतेसधर्मगोप्तारोमुनयसमुपागताः॥विंतोंनेत्रभ्रमरैर्भवतोमुखपंकजम् ॥ २१ ॥ अर्थशास्त्राणियाति धर्मशास्त्राणियनिवै॥ श्रुतनिसर्वशाम्राणभीष्माद्भगीरथीमुतात्॥ २२ ॥स्वर्गगतेशान्तनवेभवान्कृष्णोऽथयादवः॥ सुटत्वाद्वन्धु भावाचनान्यशिक्षयितामम ॥२३॥ सत्यंसत्यवतीसूनुर्द्धर्मराजायवक्ष्यति ॥ विशेषधर्मानखिलान्मुनीनामविशेषतः॥ २४ ॥ व्यास वाच ॥ ॥ यदाख्येयंतदाख्यातंमयाभीष्मेणतेऽनघ ॥ मार्कण्डेयेनधौम्येनलोमशेनमहर्षिणा ॥ २५ ॥ धर्मज्ञोह्यसिमेधावीगुणवान्प्रा ज्ञसत्तमः॥ नतेऽस्त्यविदितंकेिचिद्धर्माधर्मविनिश्चये ॥२६॥ पार्श्वस्थतेहषीकेशेकेशवेंकेशिसूदने ॥ कस्यचित्कथतेजिह्वातत्रसंपरि वर्तते ॥ २७ ॥ कर्तापालयिताहर्ताजगतांयोजगन्मयः । प्रत्यक्षद्शसिर्वस्यधर्मान्वक्ष्यत्यसौतव ॥ २८॥ समाश्येितिकर्तव्यंभ गवान्बादरायणः॥ पूजितःपाण्डुतनयैर्जगामस्वतपोवनम् ॥ २९ ॥ स्वाभाष्यभारतविधातरिसंप्रयातेकौतुकाकुलधियोमुनयप्रा न्ताः ॥किंपृच्छतिक्षपितभारतलोकशोककंवक्ष्यतीहभगवान्यदुवंशावीरः ॥ ३० ॥ इतिश्रीभविष्येमहापुराणेउत्तरपर्वणिव्याप्तागम नवर्णनंनामप्रथमोऽध्यायः॥ १॥ छ ॥ ॥ युधिष्ठिरउवाच ॥ ॥ कस्यप्रतिष्ठनिर्दिष्टाकोहेतुकंपरायणम् ॥ कस्मिन्नेतळयंयाति कस्मादुत्पद्यतेजगत् ॥ १॥ कतिद्वीपासमुंद्राश्चकियंतोऽष्टकुलाचलाः ॥ कियत्प्रमाणमवनिर्मुवनानिकियंचि ॥ २ ॥ ॥श्रीकृं

  1. ष्णउवाच ॥ ॥ पुराणञ्चैवविषयीयत्पृष्टोऽहंत्वयानघ ॥ श्रुतोऽनुभूतश्चमयासंसारेसरंताचिरम् ॥ ३॥ अजायविश्वरूपायनिर्गुणाय

गुणात्मने॥ नमस्तस्मैभगवतेवासुदेवायवेधसे ॥ ४ ॥ अन्तेवर्णयिष्यामिशृणुपार्थपुरातनम् ॥ याज्ञवल्क्येनमुनिनाभविष्यंभास्वतां पतिः ॥ ९॥ पृष्टोयदुत्तरंप्रादादृषिभ्यस्तन्मयाश्रुतम् ॥ धन्यास्यमायुष्यंसर्वाशुभविनाशनम् ॥ ६ ॥ भविष्योत्तरमेतत्कथयामि | १ पापशंकितम्-०प० । २ ज्ञानदीपेन-इ० पा०। ३ सेव्यम्-इ० पा० । ४ धर्मतत्वार्थकोविदः-३०पा०। ५ दुखितलोकशोकः-इ०पा || ६ च वाष्णेय-इ० पा० । ७चरता मया-इ० पा० ।