पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीगणेशाय नमः ॥ ॥ श्रीसरस्वत्यै नमः | ॥ ॐनमो भगवते वासुदेवाय ॥ ॥ कल्याणानिदातुवोगणपतिर्यस्मिन्नतुष्टस तिक्षोदीयस्यपिकर्मणिप्रभवितुंब्रह्मापिजिह्मायते ॥ भेजेयचरणारविन्दमसकृत्सौभाग्यभाग्योद्यैस्तेनैषाजगतिप्रसिद्धिमगमद्देवेन्द्रलक्ष्मी रपि ॥ १ ॥ शश्वत्पुण्यहिरण्यगर्भरसनसिंहासनाध्यासिनीसेयंवागधिदेवतावितरतुश्रेयांसिभूयांसिवः ॥ यत्पादामलकोमलांगुलिन| ज्योत्स्राभिरुद्वेलितःशाब्दब्रह्मसुधांबुधिर्बुधमनस्युच्छंखलंखेलति ॥२॥ नमस्तस्मैविधोद्यविलयरक्षाप्रकृतयेशिवायझेशौघच्छिदुरपद् |पद्मप्रणतये। अमन्दस्वच्छन्दप्रथितपृथुलीलातनुभूतेत्रिवेदीवाचामप्यपथनिजतत्त्वस्थितिकृते ॥ ३॥ यस्यगण्डतलेभातिविमलाषट्प दावली ॥ अक्षमालेवविमलासनःपायाद्वणाधिपः ॥ ४॥ ॐनमोवासुदेवायसशाङ्गयसकेतवे ॥ सगदायसचक्रायसशंखायनमोनमः ॥५॥ नमशिवायसोमायसगणायससूनवे ॥ सवृषायसशूलायसकपालायसेन्दवे ॥ ६॥ शिवंध्यात्वारिंस्तुत्वाप्रणम्यपरमेष्ठिनम् ॥चित्रभा गुंचभार्नुचनत्वाग्रन्थमुदीरयेत् ॥७॥ छत्राभिषितंधर्मझंधर्मपुत्रंयुधिष्ठिरम् ॥ द्रष्टुमभ्यागतादृष्टाव्यासाद्याःपरमर्षयः ॥८॥ मार्कण्डेयःस माण्डव्यःाण्डिल्यःशाकटायनः॥ गौतमोगालवोगाग्र्यःातातपराशरौ॥९॥जामद्योभरद्वाजोभृगुर्भागुरेिवच ॥ उतंकःांखलिखि तौशौनकःशाकटायनिः ॥ १० ॥ पुलस्त्यःपुलहोदाल्भ्योबृहदश्वसलोमशः ॥ नारदःपर्वतोजन्हुरपांवसुपरावसू ॥ ११ ॥ तानृषीनाग } तान्दृष्टावेदवेदाङ्गपारगान् । भक्तिमान्भ्रातृभिःसाद्वैकृष्णधौम्यपुरःसरः ॥ १२ ॥ युधिष्ठिरःसंप्रदृष्टःसमुत्थायाभिवाद्यच ॥ अध्र्यमा चमनंपाद्यमानानिस्वयंद्दौ ॥ १३ ॥ उपविष्टषुतेष्वेवतपस्विषुयुधिष्ठिरः ॥ विनयाँक्नतोभूत्वाव्यासंवचनमब्रवीत् ॥ १४ ॥ भगवंस्त्वत्प्रसादेनप्राराज्यंमहन्मया ॥ विक्रम्यनिहतःसंख्येसानुबन्धःसुयोधनः ॥ १५ ॥ सरोगस्यथाभोगःप्राप्तोऽपिनसुखा वहः ॥ हत्वाज्ञातस्तथाराज्यंनसुखंप्रतिभातिमे ॥ १६ ॥ यत्सुखंपावनंप्रीतिर्वनमूलफलाशिनाम् ॥ प्राप्यगांचहतारार्ति नतदस्तिापितामह ॥ १७ ॥ योनोबन्धुर्गुरुगोप्तासदाशार्मचवर्मच ॥ समयाराज्यलोभेनभीष्मपापेनपातितः ॥ १८ ॥ अविवेक १ 'यस्य । इत्यारभ्य-'छत्राभिषिक्तमू’ इत्यतः प्राक्तनः पाठ एकस्मिन्पुस्तकेऽधिकोऽस्ति । २ विनयप्रणतः-इ० पा० । |