पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६॥|चतुष्पादोहिधर्मस्यज्ञानंध्यानंशमोदमः॥३७॥ आत्मज्ञानंसवैज्ञानंध्यानमध्यात्मचिन्तनम् ॥ मनस्थिरत्वंचश्मेोद्मस्त्विन्द्रियनिग्र हः॥३८॥ चतुर्लक्षाब्दकान्येवद्वात्रिंशचसहस्रकम् ॥ तत्संख्ययाहिधर्मस्यपादश्चैकप्रकीर्तितः ॥ ३९ ॥ प्राज्ञमध्याह्नसायाहूंत्रिसंध्यं चभवेत्सदा। एकेनपदातयविराजोभुविवर्तते ॥ ४० ॥ यदाधर्मोभवेट्टद्धस्तदायुश्ववर्द्धते ॥ सप्तक्षेोकसहस्राणिाखंडेऽस्मिन्कथितं मया ॥ ४१ ॥ अतश्चोत्तरखंडहिवर्णयमिनःशृणु ॥ ४२ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीये तिहासमुचयेषशिोऽध्यायः ॥ २६॥ छ ॥इति चतुर्थःखण्डः ॥ ४॥ इति तृतीयं प्रतिसर्गपर्व चतुर्युगखण्डापरपर्यायं समाप्तम् ॥३॥ प्र०५ अ०