पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीदत्तःश्वशुरालये ॥ संप्राप्तातुतंद्वधामहूडुःखमुपाययौ ॥ ४७॥ अर्धरात्रेतुतन्मात्राप्रेषितास्वपतिंप्रित ॥ जयलक्ष्मीश्वसंप्राप्ताक्रोधे शितोभुजगेनवै ॥ सुष्वापमरणंप्राप्यतदावालासमागता ॥ ५० ॥ वेगेनरमयामासतंजारांविषमोहितम् ॥ पिप्पलस्थःपिशाचश्चदृष्ट्रातां| जारिणशुभाम् ॥ ५१ ॥ शावदेहंचसंप्राप्यरमणींतामरीरमत् ॥ खनित्वादशानैनसांपिप्पलोपरिसोऽगमत् ॥ ५२॥ कफलोनामचौर स्तुदृष्टातत्कारणंतदा ॥ कामिन्याअनुगोभूत्वामदिरंतत्प्रविष्टवान् ॥ ५३ ॥ तदातुजयलक्ष्मीश्चस्वपतिंप्राप्यदुर्भगा। चक्रेसारोदनंगाढं सर्वलोकाप्रतस्थिरे ॥५४॥ नासाहीनांसुतांद्दासोमदत्तोमहाधनः ॥ बद्धाजामातरंशी राजांतिकमुपाययौ ॥ ५॥ नृपाज्ञयाराज दूतास्तमुटुंधनमादधुः । तदाकफल्लःसंप्राप्यसर्वराज्ञेन्यवेदयत् ॥९६॥ मत्वातस्यवचसत्यंजयलक्ष्ममिहाधमाम् ॥ रासभोपरिसंस्था |प्यकृत्वादुर्गतिरूपिणीम् ॥५७॥ नगरात्प्रेषयामासवनंशार्दूलसेवितम् । अतस्त्वंशृणुभूपालमेनामद्योग्यकानहि ॥५९॥ इत्युक्त्वास तालोविक्रमंग्राहनम्रधीः॥ नारीपापाधिकावाथपुरुषस्तद्वस्वमे ॥५९॥ ॥ विक्रमउवाच। ॥ ब्रह्मणोऽगुणरूपस्यमायावर्णस्वरूपिणी। १तमेोनपुंसकंज्ञेयंत्रिलिंगेकंतद्व्ययम् ॥६०॥ अव्ययंब्रह्मणोधाममायलिंगस्वरूपिणी॥ तयाजातमिदंविश्वंतदंवायैनमोनमः॥६१॥ठ्ठीवास्त्री || प्र० अ० निवैधनंस्मृतम्॥६३॥अतःपापाधिकानारीपुरुषोहीनकिल्बिषः॥६४॥इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपयायेकाले युगीयेतिहाससुचयेचतुर्थोध्यायः॥ ४॥ ४ ॥ सूतउवाच ॥ ॥ भृगुवर्यमहाभागश्रुत्वावेतालएक्सः॥ प्रसन्नात्मावचःप्राहृभूपतिंज्ञान संपदम् ॥१॥उजयिन्यांमहाराजमहावलइतिश्रुतः॥ चंद्रवंशीनृपप्राज्ञोवेदशास्त्रविशारदः ॥२॥ तस्यदूतोहरेर्दासः स्वामिकार्यकरः सदा॥ भक्तिमालप्रियातस्यसाधुसेवापरायणा ॥ ३ ॥ तस्यांजातारूपवतीकन्याकमललोचना ॥ महादेवीतिविख्यातासविद्याविशारदा ॥४॥||" हरिदासंचसाप्राहशृणुतातवचोमम ॥ मत्तोऽधिकोनरोयवैतस्मैमांतुद्दस्वभो ॥ ५ ॥ तथेत्युक्त्वापिताराजाज्ञाहूतोगतः सभाम् ।