पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०पु० लोकपितामहः॥१२१॥ तस्माजातविभुर्वष्णुस्तस्माजातोहरस्वयम्॥ शतकोटिविस्तारोब्रह्माण्डाख्यपुराणके॥१२॥ ित्रनेत्रं प्र० पंचवत्रंचदशावाहुर्भवस्यच ॥ अष्टादशानांकल्पानांवायुर्वेदिकैःस्मृतः ॥१२३॥ महाकल्पेऽभवन्सवेंद्विसहस्राक्षयंगताः ॥ अष्टमोयोः.. अ० महाकल्पेलिंगकल्पःसवैस्मृतः॥ १२४ ॥ तत्रैवभगवान्धर्मःपुराणपुरुषासने ॥ अचिंत्याध्यक्तरूपश्चजातोधर्म:सनातनः ॥ १२९॥ ध मोत्कामःसमुद्भतःकामाद्विगस्रिधाभवत् ॥ पुंलिंग:झीवलिंगश्त्रीलिंगश्वसुरोत्तम ॥ १२६॥ पुंलिंगाद्भवद्विष्णुःस्त्रीलिगाचमहेन्द्रा ॥ १कृीवलिंगासवैशेषस्तस्योपरिसचस्थितः॥ १२७॥विभ्यस्तमोमयेभ्यश्चजातमेकार्णवंजगत् ॥ सुझेनारायणेदेवनाभेःपंकजमुत्तमम् ॥ |॥ १२८॥ जातस्मात्सर्वत्रातस्माज्ञातोविराड्यम्। शतकोटिप्रविस्तारैलिंगपौराणिकैकथा ॥ १२९ ॥ गीताचैवविधेरग्रेतस्यसा रोऽयमुत्तमः ॥ नवमोयोमहाकल्पोमत्स्यकल्पःसवैस्मृतः ॥ १३० ॥ कुबेरस्तत्रभगवान्पुराणपुरुषासने ॥ अव्ययाचसमुद्भतोधूलिवृ| दोमांस्तथा।। १३१ ॥ जोभूताचतस्माचकुबेरस्यसमुद्भवः॥ कुबेरादुद्रवन्मत्स्यवेदमूर्तिश्चसहूणः॥१३२॥ मत्स्योदूरात्समुद्भतो| विष्णुर्नारायणोहरिः॥विष्णोर्नाभेःसमुद्भतोन्नालोकपितामहः ॥ १३३॥ ब्रह्मणश्चोद्रवदैवदैवाद्देवावभूविरे ॥ चतुर्विशतित्वानितै। देवैर्जनितावैि ॥ १३४॥ कल्पेकल्पेक्रमादेवंकल्पनामान्यकारयत् ॥ मत्स्यकल्पेतुमत्स्यश्चमहामत्स्यात्समुद्भवः ॥१३५॥ तन्म त्स्याद्भगवान्विष्णुस्तीब्रह्मणउद्रवः ॥ कूर्मकल्पेमहामत्स्यात्कूर्मोनातःसकच्छपः ॥ १३६॥ कूर्माचभगवान्विष्णुस्तोत्रह्मातोि राट् ॥ थेतवाराहकल्पेचवराहाद्विष्णुरुद्रवः॥ १३७॥विष्णोर्नाभेश्वब्रह्मातोजातोविराड्यम्॥ एवंसचवैकल्पाज्ञेयाःसर्वत्रवैबुधैः॥

शून्यभूतातजात अचेताभगवान्स्वयम् ॥१४० ॥ तस्माजातोमाधिस्तसुष्वासप्रभुः॥ नारायणइतिख्यातःसवेजलपतिस्व यम् ॥१४१ ॥ तदर्द्धचमहाकूर्मस्ततःशेषोमहानभूत्। त्रिधाऽभवत्सवैशेषोभूमाशोषश्चभौमनी ॥ १४२॥ भूमासवैविराड्ज्ञेयःशेषोप " रिसचास्थितः ॥ भौमनीचमहालक्ष्मीःाभूमोदिसंस्थिता ॥१४३॥भूमोजातःसवैब्रह्मासृष्टिस्थितिविनाशकः॥ त्रिधामूर्तिःसवैब्रह्मा