पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१॥||तुयन्नामाभूपाश्चाश्चतुर्युगे ॥ तन्नामाचनृपाजातास्तेषांलीला:पृथक्पृथक् ॥ ७६ ॥ मन्यत्रवैज्ञेयंयुगेतुर्येमौमनौ ॥ योमनुस्तस्य अ० वंशाश्चदिव्यैकयुगसप्ततौ ॥७॥ युगान्तेकर्मभूमेश्लयकल्पःसवैस्मृतः ॥ मन्वन्तेसर्वभूमेश्ल यसचकल्पकः ॥७८॥ पुराणपुरुष) स्यैवदिान्तप्रलयहियः । मुख्यकल्पसवैज्ञेयःसर्वलोकविनाशकः ॥ ७९ ॥ षड्वंशत्कल्पसहस्रर्महाकल्पहियस्मृतः ॥ यदा पुराणपुरुषोमेषराशौसमास्थतः ॥ ८० ॥ तदाब्रासुरैःाभूपंस्वायंभुवंगतः॥ यदापुराणपुरुषोक्रेचसमागतः॥८१ ॥स्वाय? भुवमनोर्मध्येाराहोऽभूत्सवैभुवि ॥ यदापुराणपुरुषोगतसिंहेस्केच्छया ॥८२॥ स्वारोचिषमनोरन्तेनृसिंहोऽभूत्सवैभुवि ॥ यदापुरा /णपुरुषोवृपराशौसमास्थितः ॥८३॥ तौत्तममनोर्मध्येरुद्रोऽभूत्सगणोभुवि ॥ यदापुराणपुरुषोमीनराशौसमास्थितः ॥८४॥ ताम सानेऽभवन्मत्स्यसूभुवनातनः ॥ यदापुराणपुरुषोयुग्मराशौसमास्थतः ॥८५ ॥ वैवस्वतमनोर्मध्येकृष्णोभूद्धविसप्रभुः॥ यदा पुराणपुरुपकर्कराशौसमास्थितः ॥८६॥ रैवतान्तेऽभवत्कूर्मःसवैभुविसनातनः ॥ यदापुराणपुरुषःकन्याराशौसमास्थितः॥ ८७॥ चाक्षुषान्तेनामद्ग्योऽभवद्रामसवैभुवि ॥ यदापुराणपुरुषःप्राप्तोऽौचस्वकेच्छया ॥ ८८ ॥ वैवस्वतमनोरादौवामनोऽभूत्सवैभुवि। यदापुराणपुरुषस्तुलाराशौसमास्थितः ॥८९॥ वैवस्वतमनोर्मध्येकल्कीनामाहमागतः॥ यदापुराणपुरुषकुंभराशौसमास्थितः॥९०॥ सावर्णिादौभविताडुहोनामासवैभुवि॥ यदपुराणपुरुषोधनुराशौसमास्थितः॥९१॥वैवस्वतमनोर्मध्येरामेोदाशरथिर्मुवि । यदा राणपुरुषनकराशौसमास्थतः॥ १२ ॥ सर्वपूज्योक्ताश्चनभवेद्वैक्दाचन ॥ अस्मिश्चतुर्युगेदेवापुराणपुरुषस्यहि ॥९३॥ऋयोऽ ताराकृथितास्तथानान्यचतुर्युगे ॥ त्रेतायाप्रथमेपाद्रामोदाशरथिप्रभुः ॥१४ ॥ द्वापरस्यतथाकृष्णःशेषेणसहवैभुवि ॥ कलेक्शे ॥१३ षेतथाहंवैद्वात्रिंशाब्दसहस्रके ॥ ९५ ॥ अतःखंड:पवित्रोऽयंतृणांपातकनाशनः ॥ इमंचतुर्युगंखंडंयःपठेच्छावयेचयः ॥ ९६ ॥ जन्मप्रभृतिपापानितस्यनश्यतिनान्यथा॥ इतिवःकथितदेवामहाकल्पचरित्रकम् ॥९७॥द्वितीयोयोमहाकल्पोविष्णुकल्पःसवैस्मृतः॥