पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०||पंचशतंवर्षकिंचिदधिकमेवच॥१९॥ मयाभुक्ताकर्मभूमिसर्वलोकस्यकारणात् ॥ ततःाद्वैसहस्राब्देवैर्मुक्तयमुत्तमा ॥२०॥ ततःप्र०प सार्द्धसहस्राब्दीकंचिदूनंमयाधृता ॥ सात्रिंशत्सहस्राब्दैर्दैत्यैस्तथामी ॥ २१ ॥ भुक्ताद्वैत्यैपुनर्देवैस्तथार्देवैश्वदानवैः॥२२॥ त्वयाद्त्तोहिमेदेवकलिकलिविनाशन ॥ नाधिकारंकृतंनाथसत्यंसत्यप्रियक्षम ॥२३॥ इतिश्रुत्वावलेर्वाक्यंभगवान्वामनोहरिः ॥ स्वां ' शन्महीतलेणादैित्यपक्षविवर्द्धनः ॥ २४ ॥ कामार्मातविोयमुनातटसंस्थितः॥ इतुिष्टावमनाद्वादशूब्दप्रयत्नतः॥ २९ ॥ तदातुवामनःश्रीमान्वचःप्राहद्विजोत्तमम् ॥ वरंबूहिद्विजश्रेष्ठयतेमनसिसंस्थितम् ॥ २६ ॥ इतिश्रुत्वाकामशर्मातुष्टावक्ष्ण यागिरा। कामशामवाच ॥ नमोदेवायमहतेसर्वपूज्यायतेनमः॥२७॥ धर्मप्रियायधर्मायदेवदैत्यकरायच ॥ दैवाधीननृणांभकर्मकनमोनमः ॥ ॥२८॥ दैवाधीनाश्तेदेवादैोलंघाश्चदानवा ॥ तेषांभर्ताक्रमाद्धर्तातस्मैदेवायतेनमः॥२९॥पुत्रोभवहरेस्वामिन्सफलंवांछितंकुरु ॥ ३१ ॥ भोगसिंहकेलिसिंहोदेवपोंदैत्योहार ॥ जित्वावात्योद्भवान्भूपान्कल्पक्षेत्रमुपस्थितः ॥ ३२ ॥ रहक्रीडावती | नामनगरीमयनिर्मिता। तत्रोष्यबलवंतौौदधतुश्चकलेर्धरम् ॥ ३३ ॥ पत्नीयंसर्वधर्माणांसारभूतासनातनी ॥ पतिव्रतायांयेजातान राआर्यासुरप्रियाः॥३४॥ दूषितायांनराजातास्तेसवेंवर्णसंकराः ॥ इतिसंचिंत्यभगवान्कृत्वाकाममयंवपुः ॥३५॥ दिनेदिनेसहस्राणि कलौयुगे॥३७॥पूर्वजातांत्रिवर्णीश्वभक्षयित्वदिनेदिने ॥ कर्मभूम्यांववृधेिरेपक्षिणश्चयथाट्टमे ॥३८॥ उभयाब्दसहस्रांतेतैरन्नापूर्व मानवाः॥ तदाकलेश्वचरणोद्वितीयोभुविचागमत् ॥३९॥ सांप्रतंवर्ततेवार्ताकिन्नराणांचभूतले। द्विकिष्कुमात्राश्चनराशार्द्धदैत्यमयाः||१. स्मृताः॥ ४० ॥ यथाखगाःकर्महीनाश्चत्वारिंशाब्दजीविमः ॥ भूमिगाश्चतथार्तवैभेदंतेषेषुनेवभोः॥ ४१॥ दृश्यंतेचावयुष्माभिर्भूतले किन्नरानराः॥ द्वितीयचरणान्तेचभविष्यंत्येवमेवहि॥ ४२॥नविाहोनभूपश्चनोद्यमोनहिकर्मकृत् ॥ भविाचतातेषांद्वितीयचरण