पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थामहाबलाः ॥ मण्डलीकपदातैश्चमुक्तमार्येसमन्ततः ॥ १२८ ॥ चत्वारिंशत्सहस्राणिवषाणिजगतीतले ॥ म्लेच्छभूपाश्चशतशो बभूवुःस्वल्पजीविनः ॥ १२९ ॥ पंचविंशत्सहस्राणितेषांसंख्याचभूभुजाम् ॥ येतुपुण्यामहीपालापूर्वजन्मतपोद्भवाः ॥ १३० ॥ तेषांलीलाचमुनिभिःपुराणेषुष्कूीर्तिताः ॥ नान्संवत्कराःसर्वेपैशाचाधूर्मदूषकाः ॥ १३ ॥ नृत्यब्दसहस्राणिविनीतानिकूलौ| युगे ॥ जाताम्लेच्छमयीभूमिरलक्ष्मीस्तुजनेजने ॥ १३२ ॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगाखण्डापरपर्यायेक लियुगीयेतिहासमुचयेत्रयोविंशोऽध्यायः ॥ २३ ॥ ॥ ४ ॥ ॥ सूतउवाच ॥ ॥ ततस्तेसकलादैत्याःकूलिनाचपुरस्कृता ॥ कृत्वाचजलयानानिहरिखंडमुपाययु ॥ १ ॥ मनुजाहीरडचदेवतुल्यूमहावलाः ॥ अयुध्यंस्तान्महाशूखैरयुताब्दूपजीविनः । ॥ २ ॥ दशवर्षान्तरेसर्वेमायायुद्धेःपराजिताः ॥ महेन्द्रंशरणंजग्मुर्हरिखंडनिवासिनः ॥ ३॥ तदातुभगवाञ्छक्रोविश्वकर्माणमब्रवीत्। ॥ भ्रमिश्वनामयंत्रोऽयंसंस्थितःसप्तसिंधुषु ॥ ४ ॥ त्वयांविरचितस्तातत्प्रभावान्नराभुवि ॥ अन्यखडेनगच्छंतिसचयंत्रस्तुमायिना ॥५॥ मयेनभ्रंशितोभ्रात्राम्लेच्छैःसासूमन्ततः ॥ सप्तद्वीपेषुयास्यंतिमनुजाम्मवैरिणः ॥ ६ ॥ अतोन:पाह्निमय्र्यादांभूमध्येभवताकृताम् ॥ इतिश्रुत्वविश्वकर्मादिव्ययंत्रमचीकरत् ॥७॥ तेनयंत्रप्रभावेनभ्रमितास्तेवभूविरे ॥ भ्रमेियंत्रान्महावायुज्जतोम्लेच्छविनाशकः ॥ ८ ॥ तद्वायोरभवत्युट्रोवात्योवात्यासमुद्भवः ॥ दैत्यक्षंॉश्चपैशाचात्विाज्ञानूमयोवली।॥९॥ ब्राह्मणाक्षत्रियावैश्यात्रिवर्णास्तेनसत्कृत्। ॥ ११। वायुपक्षात्रिवर्णव्याघोडाब्दसहस्रके । वायोर्जातःस्वयंब्रह्मावायोर्जातःसवैहरिः॥ १२॥ वायोजूतोमहादेवसवैवायुमयंज गत् ॥ विनावायुमृताःसर्वेवायुनाभुविजीविनः॥१३॥इतिमत्वातुतेलोकावार्युचसमतर्पयन् ॥ पुनस्तदाकलिधरोदैत्यराजंवर्लिप्रभुम्। ॥ १४| नत्वानिवेदयामासदुःखितोभूत्तदावलिः। वामनातिक्रमागम्यकििमत्रेणसंयुतः॥१५॥ नत्वोवाचसवैराजादेवदेवंजनार्दनम् ॥ त्वयाकलिकृतोमहप्रसन्नेनसुरोत्तम ॥ १६॥ वात्यैजैिःकर्मभूमेःसकलिस्तुनिराकृतः ॥ एकपादोव्यतीतोऽयंकिंचिदूनकलेऽप्रभोः॥१७॥ मयासम्यक्तुवैभुक्ताभूमिर्देवेन्द्रमायया ॥ सहस्राब्दंकलौशाप्तमयाभुक्तमहीतलम् ॥ १८॥ ततःसार्द्धसहस्राब्ददेवैर्मुक्तंसुरस्थलम् ॥ ततः।