पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु०||तारधातोरष्टमौल्यंसुवर्णभुवितत्कृतम् ॥६॥ आरधातोःातंमौल्यंराजतंतेनवैकृतम् ॥ ताम्रधातोपंचमौल्यमारधातुश्चतत्कृतम्॥५७॥ नागधातोःपंचमी

  • " शताब्दंमहीभुक्त्वार्यलोकमुपाययौ ॥ ५९ ॥ तदन्वयेषष्टिनृपाजातावेदपरायणाः॥ पुष्यमित्रगतेराज्येचाब्देसप्तशतेगते ॥६०॥

कौशलान्वयसंभूताभूपःस्वर्गसुपाययुः ॥ शताब्दंतोभूमिर्मण्डलीकंनृपंविना ॥ ६१ ॥ क्षुद्रभूपाँचवुभुजेंदेशेदेशेचभार्गव ॥ ततोंवैदरदेशीयोनाम्नाभूपविशारदः ॥ ६२ ॥ आर्यदेशमुपागम्यलक्षसैन्यसमन्वितः॥ क्षुद्रभूपान्वशीकृत्यमंडलीकोबभूवह ॥ ६३॥ नानाकलैश्चकर्माणिविचित्रणिमहीतले ॥ ग्रामेग्रामेनराश्चकुर्वर्णसंकरकारकाः ॥ ६४ ॥ ब्रह्मक्षत्रमयोवणोनाममात्रेणदृश्यते ॥ वैश्यप्रायानराआर्याःशूद्रायाश्चकारिणः ॥ ६५ ॥ तद्राष्ट्रमनुजाश्चासन्नाममात्रसुरार्चकाः ॥ षष्टिवर्षपदतेनकर्मभूम्यांचसत्कृतम् ॥६॥ ततोतृपामहप्रािप्तापट्टाख्यास्तुतदन्वयः । पुष्यिमत्रगतेराष्ट्रातषोडशसम्मते ॥ ६७॥ वैदूरानिधनंजग्मुश्कलिकालेभयानके ॥ चतुश्शतानिवर्षाणिक्षुद्ररूपाचभूरभृत् ॥ ६८॥ तत्पश्चात्रैषधेराष्ट्रकालमालीनृपोऽभवत् ॥ क्षुद्भूपान्वशीकृत्यस्वयंराजावभूव ॥६९॥ यमाज्ञयाभुवित्वष्ट्रनगरीयमुनातटे॥ निर्मितायोजनायामाकालमालेतविश्रुता ॥ ७० ॥ तत्रार्यदेशभूपानांपूज्योराजासचाभवत् । देवापिस्तरस्कृत्यप्रेतपूजांजनेजने ॥ ७१ ॥ कालभालीचकृतवान्देशानैषधसंस्थितः ॥ द्वात्रिंशद्वर्पराज्यंतद्वभूवजनपडिनम् ॥७२ ॥ तदन्वयेषष्टिनृपाभूवुप्रेतपूजकाः ॥ शताब्दान्तमभूद्राज्यंतेपानैषधदेशिनाम् ॥ ७३ ॥ सहस्राब्दंतुतत्पश्चात्क्षुद्रभूपामहीभूत् ॥ सुरार्चनवेदमार्गश्रुतमात्रंचदृश्यते ॥७४॥ पुष्यमित्रगतेराज्येचैकत्रिंशच्छतेकले ॥ द्वात्रिंशदुत्तरेचैवतदादेवाश्चदुःखिताः ॥ ७५ ॥ कृष्णचैतन्यमागम्यनत्वोचुर्वचनंप्रियम्। भगवन्कलिकालेऽद्यवर्णाश्चत्वारिभूतले ॥७६॥ भ्रष्टाचाराप्रेतमयाःाताब्दग्रजीविनः ॥ देवान्पितृतिरस्कृत्यपिशाचान्यूजयन्ति ॥७॥ ग्रामेग्रामेचकुझानपूजितानिरैर्भुवि॥ दृश्यन्तेऽस्माभिरचैवदुखिताश्चनराभृशम् ॥७८॥भूतप्रेतपिशाचाश्चडकिनीशाकिनीगणः॥ वपूजाभिर्मदांधाश्चनद्यन्तिमुरापितृन् ॥७९॥ अतोस्मान्दुर्बलविद्विसवला ०प