पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्राह्मणंपुरास्थायपुष्यमित्रमुपागमत् ॥ ३२॥ नृत्वोवाचप्रियंवाक्पृणुभूपद्यापर ॥ आर्यदेशेपितृगणापूजाश्राद्धतर्पणैः॥ ३३ ॥ अज्ञानमितिज्ज्ञेयंभुवियत्पितृपूजनम् ॥ मृतायेतुनराभूमौपूर्वकर्मवशानुगाः ॥ ३४ ॥ भवन्तिदेहवन्तस्तेचतुराशीतिलक्षधा ॥ छदानामयदेवेनपितृपूजाविनिर्मता ॥ ३५ ॥ वृथाश्रमंवृथाकर्मनृणांचपितृपूजनम् ॥ इतिश्रुत्वावचोषोरांविहस्याहमहीपतिः ॥ ३६॥ भवान्मूखमहामूढोनजानीषेपरंफलम् ॥ भुवलॉकेनयेदृष्टाशून्यभूताश्चभास्वराः ॥ ३७ ॥ येतुतेंवैपितृगणापिंडरूपविमानगाः॥ सत्पुत्रैश्चविधानेनपिंडदानंचयत्कृतम् ॥ ३८॥ तद्विमानंनभोजातंसर्वानन्दप्रदायकम्॥अब्दमात्रस्थितिस्तेषांपिंडपायसरूपिणाम्॥३९॥ गीताष्टादशाकाध्यायै:सप्तशत्याश्चरित्रकैः॥ पावितंयतुवैपिंडंत्रिशताब्दंचतत्स्थितिः ॥ ४० ॥श्राद्वतर्पणहीनायेदृश्यंतेमानवाभुवि ॥ तेसवेंनारकाज्ञेयाःकुलमेकोत्तरंशतम् ॥ ४१॥ श्राद्रकर्ममहान्धर्मश्राटोऽयंसर्वकारणम्॥ इतिश्रुत्वासगंधर्वकलीराजोऽत्रदेहिनाम्॥४२॥ नत्वोवाचनृपश्रेष्टप्रसन्नवदनहिसः ॥ सखाभवमाशुत्वंतवाहंकिंकरः ॥ ४३ ॥ कलिमित्रोपुष्यमित्रोभवान्भुविभवेत्सदा ॥ यथाविक्रमराजस्यवैतालस्यचवैसखा ॥ ४४ ॥ सर्वकार्यकरोऽहँवैतथातवनसंशयः ॥ इत्युक्त्वाचनृपंधरंसमादायसवैकलिः ॥ ४६ ॥ सप्तद्वीपांस्तथाखंडान्नभोमार्गाननेकशः ॥ स्वपृष्ठस्थायराज्ञेचदर्शयामासवीर्यवान् ॥ ४६ ॥ आर्यधर्मकलौस्थाप्यनष्टभूतंसवैनृपः ॥ त्यक्त्वाप्राणांश्चयज्ञांशेतेजस्तस्यसमागमत् ॥ ४७॥ आंध्रदेशोद्भोराजासुगदीनामवीर्यवान् ॥विनाभूपंचतंदेशंदृष्टाराज्यमचीकरत् ॥ /॥ ४८॥विंशद्व्दंपदंतेनकर्मभूम्यांचसत्कृतम् ॥ तदन्वयषष्टिनृपावभूवुडुपान्थनः ॥ ४९ ॥पुष्यामत्रगतराज्येदशोत्तरशतत्रयम् ॥ तस्मिन्कालेलयंजग्मुश्चांध्रदेशनिवासिनः ॥ ५० ॥ शताब्दंतोभूमिर्विनाराज्ञाबभूवह ॥ तदाक्षुद्रानरालुब्धालुठिताश्चौरदारुणैः । ॥ ५१ ॥ दारिद्रमगमन्घोरांविनास्वर्णचभूरभूत् ॥ पुनर्देवश्चभगवान्प्रार्थितस्तानुवाचह् ॥५२॥ देशेकौशालकेजातःसृय्यशाचमहीपतिः। राक्षसारिरितिख्यातोदेवमार्गपरायणः ॥ ५३॥ ममाज्ञयासवैराजाभविष्यतिमहीतले ॥इत्युक्त्वान्तर्दधौविष्णुर्देवलोकानुपागमत् ॥५४॥ राक्षसारिमयोध्यायांस्थापयामासुरेवतम् ॥ आंध्रराष्ट्रचयद्रव्यराक्षसैश्चसमाहृतम् ॥ ५ ॥ तद्रव्यंराक्षसाञ्जित्वाग्रामेग्रामेचकारसः ॥१ }