पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

} } जांपुरस्कृत्यतिरस्कृत्यसुरान्भुवि॥९॥चकारराज्यंशिाब्दंयशोनन्स्तितोऽनुजः ॥ भ्रात्रासनंस्वयंप्राप्तोनागपूजापरायणः ॥ १० ॥ पंचशितिवर्षाणिसचराज्यमचीकरत् ॥ ततस्तत्नयोराजासूवश्ववीरकः ॥ ११ ॥ एकादशाब्दंतद्राज्यंकर्मभूम्यांप्रकीर्तितम् । कदाचित्सपवाहीकेसेनयासाईमागतः॥१२॥ तत्रतैरभवद्युद्वैपैशाचैम्च्छ दारुणे मासमात्रान्तरेम्लेच्छालक्षसंख्यामृगिताः ॥१३॥ तथापाष्टसहस्राश्वनागभक्तालयगताः ॥ बादलोनामतद्राजारोमजस्थोमहाबलः ॥ १४ ॥ यशोनन्दिनमाहूयद्दौजालमतसुताम् ॥ गृहीत्वाम्लेच्छराजस्यसुतगेिहमुपागतः॥१५॥ गर्भजातस्ततस्तस्यांवभूवतनयोवली। बाहीकोनामविख्यातोनागपूजनतुपरः॥१६॥ तदन्वयेनृपाजाावाहकाश्चत्रयोदश ॥ चतुश्शातानिवर्षाणिकृत्वाराज्यंमृतिगताः ॥१७॥ अयोमुचवाहीकेराज्यमत्रैशासति ॥ तदपितृगणास्सर्वेकृष्णचैतन्यमाययुः ॥ १८॥ नवोचुर्वचनंतनुभगवश्धृणुमेवचः ॥ वयंपितृगणाभूपैर्नागवंश्यैनिराकृताः ॥ १९॥ श्राद्धतर्पणकर्माणितैर्वयंवतिास्सदा ॥ पितृवृद्धात्सोमवृद्विस्तोदेवाश्चवर्छनाः॥२०॥देववृद्धाछोकवृद्धिस्तस्माद्वाप्रजापा तिः । ब्रह्मवृद्धात्परंहर्षगेहेगेहेजनेजने ॥२१॥ अतोऽस्मान्नक्षभगवन्प्रजापहिसनातनीः ॥ इतिश्रुत्वावचस्तेषांयज्ञांशोभगवान्हरिः ॥२२॥ पूष्यमित्रंधर्मपरमार्यवंशविवर्द्धनम्।। २३॥जातमात्रसवैवालोड्याईयोभवत् । अयोनयोंनिभूतांस्तानयोमुखपुरस्सरान्॥२४॥ जित्वादेशान्निराकृत्यस्वयंराज्यंगृहीतवान् । यथाशिवांशतोजातविक्रमोनामभूपतिः॥ २५॥शकागंधर्वपक्षीयात्वािपूज्योवभूव ॥ नागपक्षांस्तथाभूपान्गोल्कास्यान्भूयंकरान् ॥२६॥पुष्यमित्रस्ताजित्वासर्वपूज्योऽभवत्रुवि।सप्तविंशच्छतंवषद्विसप्तत्युत्तरंतथा ॥ ॥ २७॥ राज्यविक्रमतोजातंसमाप्तिमगमत्तदा ॥ पुष्यमित्रेराज्यपदंप्राप्तसमभवत्तदा॥२८ ॥३शतवर्षराज्यपदैतनधर्मात्मनाधृतम् ॥ अयोध्यामथुरामायाकाशीकांचीह्मवन्तिका।॥२९॥ पुरीद्वारावतीतेनराज्ञाचपुनरुदूताः॥ कुरुसूकरपद्मानिक्षेत्राणिविविधानेिच ॥३०॥ नैमिषोत्पलवृन्दानांवनक्षेत्राणिभूतले ॥ नानातीर्थानितेनैवस्थापितानसमन्ततः ॥ ३१ ॥ तदाकलिसगंधर्वोदेवतापितृदूषकः ॥