पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नमस्कृत्याधुवन्सर्वेयथाप्राप्तोमुरोऽसुरः॥ ज्ञात्वाशापकृष्णांशोगुरुण्डन्ौद्रपिन्थनः॥८२॥ क्षयास्यतेिसर्वेयेसुरस्यांगताः ॥ इत्युक्तवचनेतस्मिन्गुरुण्डःकालनोदिताः॥८३॥ स्वसैन्यैश्चक्ष्यंजग्मुर्वर्षमात्रान्तरेखलाः ॥ सर्वोत्रंशत्सहस्राश्चप्रययुर्यममंदिरे॥८४॥ वाग्दंडैस्सचभूपालोवार्डिलोनाशमाप्तवान् । गुरुण्डोनवमप्राप्तोभेकलोनामवीर्यवान्॥८५॥न्यायेनकृतात्राज्यंद्वादशाब्दंप्रयत्नतः ॥ आर्यदेशेचतद्राज्यंवभूवन्यायशासति॥८६॥ लार्डलोनामविख्यातोगुरुण्डोदामोहितः ॥ द्वात्रिंशाब्दंचतद्राज्यंकृतंतेनैवधार्मणा ॥८७॥ १०४ौ॥िवीप५६ लक्षाश्वसंप्राप्तादेहल्यांौद्धथिनः॥८९॥ आर्जिकोनामवैराजातेषांतत्रबभूवह ॥ तस्यपुत्रदेवकणोगंगोत्रगिरिमूर्छनि ॥ ९० ॥ द्वाद४ शाब्दंतपोघोरंतपेराज्यविवृद्धये ॥ तदाभूगवतीगंगातपसातस्यधीमतः॥९१॥ स्वरूपंस्वेच्छयाप्राप्यब्रह्मलोकंजगामह। कुबेरश्चता गत्यद्दत्वातस्मैमहत्पदम् ॥ ९२ ॥ आर्याणांमण्डलीकंचतत्रैवान्तरधीयत ॥ मण्डलीकोदेवकणोंवभूवजनपालकः ॥ ९३ ॥ पष्टयब्दं मौनःपन्नगारिरितिश्रुतः ॥ ९५ ॥ चत्वारिंशाचवर्षाणिराज्यंकृत्वाप्रयत्नतः ॥ स्वर्गलोकंगतोराजापन्नगैर्मरणंगतः ॥९६॥ एवंचमौनजा तीयैकृतंराज्यंमहीतले ॥९७॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेणुरुण्डमौनरा । सूतउवाच। वैकमेराज्यविगतेचतुष्षष्टयुत्तरंमुने ॥ द्वाविंशद्व्दशतकंभूतनन्दिस्तदानृपः । १ ॥ कुबेरयक्षकान्मौनान्धनधान्यसमन्वितान् ॥ सार्द्धलक्षान्कलैपेॉरौर्जत्वातान्युद्धकारिणः ॥२॥ किल्किलायांस्वयंराज्यंनागवंशै। श्वकारह ॥ आगेय्यांदिशिविख्यातापुण्डरीकेणनिर्मिता।॥३॥ पुरीकिलकिलानामतत्रराजावभूवह ॥ पुण्डरीकाद्योनागास्तस्मिन्नाज्यं नि॥ शक्राज्ञयाकुबेरस्तुशूकधान्यंसमंततः ॥६॥ यक्षेपडंशानादायदेवेभ्यप्रदीप्रभुः ॥ णिस्वर्णादिवस्तूनिमौनराज्येषुयानि ॥७॥