पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धर्मग्रीतपतिव्रतावंधुप्रतिश्चभगिनीपितृहीतुपुत्रकः॥२५॥महत्त्रेहंकृतंराज्ञापनेनधीमता॥२६॥इतिश्रीभविष्येमहापुराणेप्रितसर्ग प्र०५ पर्वाणचतुर्युगाखंडापरपर्यायेकलियुगीयेतिहासमुचयेतृतीयोऽध्याय॥३॥४॥मृतउवाच॥इतिश्रुत्वासवैतालोराजानमिदमब्रवीत्।।काचेद्रो||... गावतीनामानगरीपरमाटुता ॥ १ ॥ रूपवर्माचनृपतिस्तत्रराज्यंकरोतिर्वे ॥ चूडामणिरितिख्यातःशुकोबुद्धिविशारदः ॥२॥ तस्यभू " तंचाब्रवीच्छुकः॥४॥मगधेश्वरभूपस्यकन्याचन्द्रवतीशभा ॥ तवयोग्याहिभोराजन्सांप्रतंतांगृहाणवै ॥ ५ ॥ इतिश्रुत्वासनृपतिर्गणेशद्वि |जसत्तमम्॥प्रेषयित्वादौद्रव्यंयथोद्वाह्यातथाकुरु ॥६॥ गणेशोऽपिगतस्तूर्णदेशेमागधकेशुभे॥महादेवैचसंपूज्यचकारस्तवनंमुदा॥७॥नमः |शिवायशान्तायसर्वाभीष्टप्रदयिने । भवायशंकरायैरुद्रायसततंनमः॥८॥ मृडायानंदरूपायसर्वदुःखहरायच ॥९॥ इत्युक्तवििवप्रेचत| |दाचंद्रवतीशुभा। कामातुरात्रीचैनांनामामदनमंजरीम्॥ १० ॥ ममयोग्यश्चपुरुषःकश्चिदस्तिमहीतले। साहभोरूपवर्माचयोयोभोगापु री पतिः॥ ११ ॥ इतिश्रुत्वातुसादेवीदुर्गावांच्छितदायिनीम् ॥ तुष्टावमनसासुधूर्ययाजातमिदंजगत् ॥ १२॥ नमोनमोजगन्मातर्ममकार्य प्रदायनेि । त्रिलिंगजननीत्वैवर्णमूर्तिःसनातनी।॥ १३ ॥ त्वंस्वाहात्वंस्वधासंधानमस्तस्यैनमोनमः॥ नृपार्तरूपवर्माणैमत्पाकुिरुभो शिवे ॥ १४॥ इतेिस्तुत्याप्रसन्नाभूजगदंबाजगन्मयी। पितरंमागधेशांचमोहयित्वाचमातरम् ॥ १५ ॥ विवाहंकारयामासमासान्तोसिद्ध रूपिणी॥रूपवर्माचंद्रवतीभुजातेपरंसुखम् ॥१६॥एकस्मिन्विसेराजन्मेनांमदनमंजरीम्॥नृपश्राविाहंत्वंसुशुकेनकुरुष्वभो॥१७॥ मनकाग्राहभोराजन्विाहाश्चेदृशेोमतः ॥ उत्तमाधममध्याश्चपुरुषाधिविधास्मृताः ॥ १८॥ तथैवविविधानारीयथायोग्यवरोभवेत् । उत्तमायाभवेन्नारीनयोग्याचाद्यमायया ॥ १९॥ शृणुतत्कारणंराजन्मयादृष्टयथाभवत् ॥इलापुरेखसत्येकोवैश्योलक्षपतिर्धनी ॥ २० ॥ अन पत्येोद्वयाजीतस्यपत्नीपतिव्रता। बहुयत्नेनतनयस्तस्यजातेोमहाधमः ॥ २१ ॥ छूतक्रीडापरोनित्यंसुरापानेरतस्सदा। वेश्या| गामीमहाधूतेंनित्यमांसाशनःसलः॥ २२ ॥ तस्यधर्मचापितरौसमालोक्यवनंगतौ ॥नरंनारायणंध्यावापरसंपदमापतुः॥२३॥ मद् ।