पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नादरोनामदैत्योंदेशाउपागमत् ॥ हत्वार्याश्चसुरक्षित्वादेशंखुरजमाययौ ॥ ५८ ॥ महामत्स्यहिमदस्यतनयस्तत्पितुपदम् ॥ गृही प्र०प० त्वापंचवर्षान्तंसचराज्यंचकारह ॥५९॥ महाराष्ट्रतोदुष्टस्तालनान्वयसंभवः ॥ देहलीनगरेराज्यंदशाब्दंमाधवेनवै ॥ ६० ॥ कृतं तत्रताम्लेच्छआलेोमाराज्यमाप्तवान् ॥ तद्राष्ट्रवहवोजाताराजानोनिजदेशजाः ॥ ६१ ॥ ग्रामपावहवोभूपादेशेदेशेवभूविरे म| {ण्डलीकपदंतत्राक्षयंजातंमहीतले ॥६२॥ त्रिंशदब्दमतोजातंग्रामेग्रामेनृपेनृपे ॥ तदातुसकलादेवाःकृष्णचैतन्यमाययुः ॥ ६३य । ज्ञांशश्चहरिं साक्षाज्ज्ञात्वादुःखंमहीतले। मुहूर्तध्यानमागम्यदेवान्वचनमब्रवीत् ॥६४॥ पुरातुराघवोधीमावित्वारावणराक्षसम् ॥ कपी| नुजीवयामाससुधवर्षेस्समंततः ॥६५॥ विकटवृजिलेोजालेवरलीनोििहलः ॥ जवस्सुमाश्चतथानामातेक्षुद्रवानराः ॥६॥ रामचंद्ववचःप्राहुर्देहिनोवांछितंप्रभो ॥ रामोदाशरथिश्रीमाञ्ज्ञात्वातेषांमनोरथम् ॥६७॥ देवाङ्गनोद्रवाकन्यारावणालोकरावणात् ॥ दत्वातेभ्योहीस्साक्षाद्वचनंप्राहर्षितः ॥६८॥ भवन्नामाचयेद्वीपाजालंधरविनिर्मिताः ॥ तेषुराज्ञोभविष्यंतिभवन्तोहितकारिणः॥६९॥ गुत्तमम् ॥ इतिश्रुत्वानित्वाद्वीपेषुप्रययुर्मुदा ॥७१॥ विकटन्वयसंभूतागुरुण्डवानराननाः ॥ वाणिज्यार्थमिहायातागोरुण्डाबौद्ध पन्थिनः॥७२॥ ईशापुत्रमतेसंस्थास्तेषांट्टद्यमुत्तमम् ॥ सत्यन्तंकामजितमक्रोधंसूर्यतत्परम् ॥७३॥ यूयंतत्रोष्यकार्यचनृणांकुरुत मचिरम् ॥ इतिश्रुत्वातुतेदेवा कुर्युरार्चिकमादरात् ॥७४॥ नगण्यकलिकातायांस्थापयामासुरुद्यताः ॥विकटेपश्चिमेद्वीपेतत्पत्नीविक टावती ॥५॥ अष्टकौशलमार्गेणराज्यमत्रचकारह ॥ तत्पतिस्तुपुलोमार्चःकलिकातांपुरींस्थितः॥७६॥ विकूमस्यणतेराज्येशतम ुष्टाशंकले ॥ चत्वारिंशतथाब्दंचतदाराजाभूवह ॥७७॥ तदन्वयेसप्तनृपागुरुण्डाश्वभूविरे॥ चतुष्षष्टिमितंवर्षराज्यंकृत्वालयंगताः ४॥७८॥ गुरुण्डंचाष्टमेभूपेणापेन्यायेनशासति ॥ कलिपक्षोलिदैत्योमुरनाममहासुरम् ॥७९॥ आरुह्यप्रेषयामासदेवदेशेमहोत्तमे ॥||॥१२१ समुरोवर्डिलंभूवशीकृत्यटदिस्थितः ॥८०॥ आर्यधर्मविनाशायतस्यबुदिंचकारह ॥ मूर्तिसंस्थास्तदादेवागत्वायज्ञांशयोगिनम्॥८१॥