पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाकेशोजातोवष्णुस्वामितेस्थितः॥३४॥ कवियिादरचनांकृत्वाप्रेतत्मृगतः । रामज्योस्नामयुग्रंथंकृत्वास्वर्गमुपाययौ। |॥३६॥ सोमोजातःसवैव्यासोनिम्बादित्यमतेस्थितः॥ रहन्क्रीडामयंग्रंथंकृत्वास्वर्गमुपाययौ॥३६॥वर्द्धनश्चसवैजातोनाम्राचरणदासकः॥ ज्ञानमालामयंकृत्वाग्रंथैरैदासपन्थाः ॥३७॥ वर्तकसचवैजातोरोपणस्यमृतेस्थितः । रत्नभानुरिितज्ञेयोभाषाकृतिचजैमिनेः॥३८॥ रुचेिश्वरोचनोजातोमध्वाचार्यमतस्थितः ॥ नानागानमयींलीलांकृत्वास्वर्गमुपाययौ ॥३९॥ मांधाताभूपतिर्नामकायस्थसवभूवह। मध्वाचार्योभागवतंचक्रेभाषामयंशुभम् ॥ ४० ॥ मानकारोनारिभावान्नारीदेहसुपागतः ॥ मीरानामेतिविख्याताभूपतेस्तनयाशभा ॥ |॥ ४१ ॥ माशोभाचतनीयस्यागतिर्गजसमाकिल ॥ सामीराचबुधैःप्रोक्तामध्वाचार्यमतेस्थिता ॥ ४२ ॥ एवंतेकथितंविप्रभाषाग्रंथ प्रकारणम् ॥ प्रबंधमंगलकरंकलिकालेभयंकरे ॥ ४३ ॥ सभूपोऽकवरोनामकृत्वाराज्यमकंटकम् ॥ शतानचशिष्यैश्वैकुंठभवनं ययौ ॥ ४४॥ सलोमातनयस्तस्यकृतंराज्यंपितुःसमम् ॥ खुर्दकस्तनयस्तस्यदशाब्दंचकृतंपदम् ॥ ४५ ॥ चत्वारस्तनयास्तस्यनव रंगोहिमध्यमः ॥ पितरंचतथाभ्रातृन्नित्वाराज्यमचीकरत् ॥ ४६ ॥ पूर्वजन्मनिदैत्योऽयमन्धकोनामविश्रुतः ॥ कर्मभूम्यांतदंशे नदैत्यराजाज्ञयाययौ ॥ ४७ ॥ तेनैवबहुधामूर्ती शिताश्चसमंततः॥ दृष्टादेवास्तदागत्यकृष्णचैतन्यमब्रुवन्।। ४८॥ भगवन्दैत्यरा |जांशःसजातश्चमहीपतिः ॥भ्रंशयित्वासुरान्वेदान्दैत्यपक्षविवर्द्धते ॥ ४९॥ इतिश्रुत्वासयज्ञांशोनदीहोपवनेस्थितः ॥ शशापतंदुरा चारंयथावंशक्षयोभवेत् ॥ ५० ॥ राज्यमेकोनपंचाशत्कृतंतेनदुरात्मना ॥ सेवाजयोनामनृपोदेवपक्षविवर्द्धनः॥ ५१ ॥ महाराष्ट्रद्वि जस्तस्ययुद्धविद्याविशारदः ॥ हत्वातंचदुराचारंतत्पुत्रायचतत्पदम् ॥ ५२ । दत्वायौदाक्षिणात्येदेशेद्वविवर्द्धनः ॥ आलोमाना मतनयःपंचाब्दंतत्पदंकृतम् ॥ ५३ ॥ तत्पश्चान्मरणंप्राप्तोविद्रधेनरुजामुने ॥ विक्रमस्यगतेराज्येसप्तत्युत्तरकंज्ञातम् ॥ ५४ ॥ ज्ञेयं सप्तदशंविप्रयदालोमामृतिगतः ॥ तालनस्यकुलेजातोम्लेच्छ:फलरुषोवली ॥ ५५ ॥ मुकलस्यकुलंहत्वास्वयंराज्यंचकारह ॥ दशा ब्दंचकृतंराज्यतेनभूपेनभूतले ॥५६॥ शत्रुभिर्मरणंप्राप्तोदैत्यलोकमुपागमत् ॥ महामदस्तत्तनयोविंशत्यब्दंकृतंपदम् ॥५७॥ तद्रष्ट्रः