पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नचैतन्यमभूद्विप्रविस्मिताप्रकृतिस्तदा॥२९॥ ३शून्यभूतंचपुरुपंचैतन्यंसमतोषयत् ॥ प्रविष्टोभगवान्देवीमायाजनितगोलके ॥ ३० ॥ स्वप्रवद्वास्वयंजातश्चैतन्यमभवज्जगत् ॥ अतःश्रेष्टःसभगवान्पुरुषोनिर्गुणःपरः ॥ ३१॥प्रकृत्यांस्वेच्छयाजातोलिंगरूपस्तदाऽभवत् ॥ पुंलिंगप्रकृतौजातःपुंलिंगोऽयंसनातनः॥३२॥ स्त्रीलिंगप्रकृतौजातःस्त्रीलिंगोऽयंसनातनः। नपुंस्कप्रकृतौजातीवरूपसवैप्रभुः॥३३॥ अव्ययप्रकृतौजातोनिर्गुणोऽयमधोक्षजः ॥ नमस्तस्मैभगवतेशून्यरूपायसाक्षिणे ॥३४॥ इतिश्रुत्वातुतद्वाक्यंशिष्योभूत्वासवद्वजः । त्रिविशाब्देचयज्ञांशेतवासमकारयत्।।३९॥ छंदोग्रंथंतुवेदाङ्गस्वनामातेननिर्मितम्।। राधाकृष्णपरंनामजवाहर्षमवाप्तवान् ॥३६॥ सूतउवाच। धन्वंतरिद्विजोनामब्रह्मभक्तिपरायणः। कृष्णचैतन्यमागम्यनत्ववचनमब्रवीत् ॥३७॥ भवांस्तुपुरुषश्रेष्टनित्यशुद्धस्स नातनः ॥ जडभूताचतन्मायासमथाभगवान्स्वयम् ॥३८॥नित्योऽव्यक्तःपरःसूक्ष्मस्तस्मात्प्रकृतिरुद्रा । अतःपूज्यस्सभगवान्प्रकृ त्यापूजनेनकिम्॥३९॥ इतिश्रुत्वाविहस्याहयज्ञांशुस्सर्वशास्रगः । नायंश्रेष्ठस्सपुरुषोनक्षमप्रकृतिविना ॥ १० ॥ पुराणेचैववाराहे सिद्धेयंकथाशुभाकदाचित्पुरुषनित्योनामावस्के च्छया॥४१॥वभूवबहुधातत्रयथाप्रेतस्तथास्वयम्॥असमर्थोविरिचतुंजगन्पुिरुषः |परः॥४२॥तुष्टावप्रकृतिदेवींचिरकालंसनातनीम्॥ तदादेवीचतंप्राप्यमहत्तत्वंचकारह॥४३॥ सोऽहंकारश्चमहतोजातास्तन्मात्रकास्ततः॥ महाभूतान्यतोऽप्यासञ्जातंतैश्चजगदिदम् ॥ ४४ ॥ अतस्सनातनौचोभौपुरुषात्प्रकृतिःपरा ॥ प्रकृतेःपुरुषश्चैवतस्मात्ताभ्यांनमोनमः ॥ ॥४६॥ इतिधन्वंतरिश्रुत्वाशिष्योभूत्वाचतदुरोः ॥ तत्रोष्यचैववेदाङ्गंकल्पवेदंचकारह ॥ ४६॥ सुश्रुतादपरावापिशिष्याधन्वंतरेः स्मृताः ॥ सूतउवाच ॥ जयदेवस्वैविओबौद्धमार्गपरायणः॥४७ ॥ कृष्णचैतन्यमागम्यूपंचविंशवयोवृतम् ॥ नृत्वोवाचवचोरम्यंसच श्रेष्ठउपापतिः ॥ ४८ ॥ यस्यनाभेरभूत्पदंब्रह्मणासहनिर्गतम् ॥ अतस्सत्रह्मसूर्नामसामवेदेषुगीयते ॥ ४९ ॥ विश्वोनारायणस्साक्षा द्यस्यकेतैौसमास्थितः ॥ विश्वकेतुरतोनामननिरुद्धोऽनिरुद्धकः॥९०॥ब्रह्मवेलाचतत्पत्ननित्याचोपामहोत्तमा ॥ सवैलोकहितार्थाय स्वयमचवतारकः ॥ ५१ ॥ इतिश्रुत्वाविहस्याहयज्ञांशास्तद्विजोत्तमम् ॥ वेदोनारायणस्साक्षात्पूजनीयोनरैसदा ॥ ५२ ॥ तत