पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

॥सूता ॥ ॥ विप्रवर्यमहाभागशृणुगाथांमनोरमाम् ॥ वैतालोधूपतिश्रेष्ठपुनाक्रममब्रवत् ि ॥ १ ॥ मान्नगरम्येनाना जननिषेविते ॥ तत्राभवन्महीपालोरूपसेनोमहाबलः ॥ २॥ विद्वन्मालाप्रियातस्यपतिसेवापरायणा ॥ एकदाक्षत्रियःकश्चित्राम्रावीरवरः स्मृतः ॥३॥ पुत्रकन्यासपत्नीकोवृत्त्यर्थेसमुपागतः ॥ विनयावनतोभूत्वारूपसेनंम्हीपातम् ॥ ४ ॥ किंचिच्छुत्वादौस्वर्ण |सहसंप्रत्यहंतृप ॥ वीरसेनस्तुतलब्ध्वावन्तौतीर्थेद्वजातिषु ॥ व्ययंकृत्वातुतच्छेषंसकुल्येभुक्तवान्स्वयम् ॥ एवंवर्षगतेराजन्नाजलक्ष्मीः। शिवाज्ञया ॥ ६ ॥ परीक्षार्थस्मशूनेचरोदनंहुकुर्वती ॥ अर्धरात्रेतदाराजाबुद्धाशाहस्वसेवकम् ॥ ७ ॥ गच्छवीरवरत्वै; यतोऽसौश्रूयतेरवः ॥ ज्ञात्वातत्कारणंसर्वमह्यशीघ्रनिवेद्य ॥ ८ ॥ इतिश्रुत्वावीरवरःाम्रात्रकुशलोवली ॥ सतत्रगत्वायत्रास्तेराज |लक्ष्मीःशभानना ॥९॥श्रुक्षणंवचश्चतामाहकिमर्थरोदनेस्थिता ॥ महत्कटंचाकंप्राप्तकारणदेविमेवद ॥ १० ॥ इतिश्रुत्वाराजलक्ष्मीवरसे नंतमब्रवीत्।। राजलक्ष्मींचमांविद्विरूपसेनस्यभूपतेः ॥ ११॥ मासान्तेप्रलयंयास्येतस्माच्छोचामिभोवलिन् ॥ सआहश्रृणुभोदेवत्वद |ल्पायुस्समीरितम् ॥१२॥ केनूपुण्येनदीर्वायुस्त्वंभवेकारर्णवद। देव्यूवाच॥महाबाहोमहाप्राज्ञयदितेतनयस्वै ॥१३॥ कपालमुपय त्वंचचंडिकायैतदानघाँदीर्षायुर्भविताचार्हस्वामेिकार्यप्रसाधय॥१४॥इतिश्रुत्वावरिवरोमंदिरंस्वयमागतः॥पत्नींप्राहप्रसन्नात्मासुतंदेव्यैनि वेद्य ॥ १५ ॥ तथेत्युक्त्वातुसासाध्वीतनयंप्राहनिर्भया|राज्ञोऽथेतवदेहंवैपुत्रपाकुिरुष्षतत् ॥ १६॥ तथामत्वातुतत्पुत्रोभगिन्यामातृ |संयुतः॥चंडिकाभवनंप्राप्याब्रवीत्स्वपितरंतदा॥१७॥भोस्तातमेकपालंचचंडिकायैसमर्पय। दीर्धायुर्येनयत्नेनराजलक्ष्मीश्चतत्कुरु॥१८॥ इतिश्रुत्वावीरसेनूशिरश्छित्वासमार्पयत्। तस्यानुजामृतातऋतथामातातथापिता॥१९॥ट्धातपसेनस्तुकारणैसर्वमादितः॥सेवकंसत्य संधैचमत्वातुस्वशिरोऽर्पयत् ॥२०॥तदाप्रसन्नासादेवीनृपमुजीव्यसाब्रवीत् ॥ वरंवरयभूपालयथेष्टशीघ्रमाणुयाः॥२१॥ सआहृवीरसेन स्तुसकुलोजीवमाणुयात् ॥तथेत्युक्त्वातुसादेवीतत्रैवांतरधीयत ॥२॥ रूपसेनःप्रसन्नात्मास्वसुतांकामरूपिणीम् ॥ ददौसुतायवैतालोनृप। प्रिाविस्मितः॥२३॥मुख्यन्नेहंकृतंकेनतेषांमध्येवदस्वमे॥ ॥ राजोवाच ॥मुख्यन्नेहंकृतंराज्ञादासार्थेस्ततुंददौ॥२४॥स्वर्णन्नेहीवीरवरो|