पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मार्गेणभगवान्ब्रह्मामोक्षप्रदायकः ॥ ५ ॥ विष्णुवैष्णवमार्गेणजीवानांमोक्षदायकः ॥ शंभुर्वेशेवमार्गेणमोक्षदाताशरीरिणाम् ॥ ६ ॥ प्र०१०३ शाक्तःसदाश्रमोगेहीयज्ञभुपितृदेवगः ॥ वानप्रस्थाश्रमोयोंवैष्णवःकन्दमूलभुक् ॥ ७ ॥ यत्याश्रमः सदारौद्रनिर्गुणः शुद्धविग्रहः॥ अ० २० ब्रह्मचर्याश्रमस्तेषामनुगामीमहाश्रमः॥८॥ इतिश्रुत्वागुरोर्वाक्यंशिष्योभूत्वासवैद्विजः ॥ तृतीयाङ्गंचवेदानांच्याचख्यौपाणिनिकृतम्॥९॥ तदाज्ञयाचासद्धान्तकौमुद्यास्सचकारह ॥ तोष्यदक्षेितोधीमाकृष्णचैतन्यसेवकः ॥ १० ॥ | सूतउवाच । वराहमिहरोधीमान्सच) |र्यपरायणः॥ द्रविंशाब्देचयज्ञांशेतमागत्यवचोऽब्रवीत्॥११॥ सूर्योऽयंभगवान्साक्षात्रयोदेवायतोऽभवन्। प्रातह्माचमध्याविष्णुस्सा |यंसदाशिवः॥१२॥अतोरवेशुभपूजात्रिदेवयजनेनकिम्॥इतिश्रुत्ासयज्ञांशोविहस्याहशुभंवचः॥१३द्विधावभूवप्रकृतिरपराचपरातथा॥ नाममात्रातथापुष्पमात्रात्तन्मात्रकातथा ॥ १४॥ शब्दमात्रास्पर्शमात्रारूपमात्रारसातथा ॥ गंधमात्रातथाज्ञेयापराप्रकृतिरष्टधा ॥१५॥ अपरायांजीवभूतानित्यशुद्धाजगन्मयी। भूमिरापोऽनलोवायुःखंमनोबुष्ट्रिवच ॥ १६ ॥ अहंकारतिज्ञेयाष्ट्रकृतिश्चापराष्टधा ॥विष्णुत्रं ह्यामहादेवोगणेशोयमराष्ट्रगुहः ॥ १७ ॥ कुबेरोविश्वकर्माचपराप्रकृतिदेवता ॥ सुमेरुर्वरुणोवह्निर्वायुश्चैवधुवस्तथा ॥ १८ ॥ सोमोरविस्तथाशेषोऽपराप्रकृतिदेवता ॥ अतःसोमपतरुद्रोरविःस्वामीविधिःस्वयम्॥ १९॥शेषस्वामीहरिःसाक्षान्नमस्तेभ्योनमोनमः ॥ इतिश्रुत्वातदविप्रशिष्योभूत्वाचतदुरोः॥ २० ॥ तदाज्ञयाचतुर्थाङ्गज्योतिःशास्त्रचकारह ॥ वराहसंहितांनामबृहजातकमेवहि॥ २१॥ क्षुद्रतंत्रांस्तथान्यान्वैकृत्वातत्रसचावसत्। सूतउवाच। वाणभूषणएपिशिवभक्तिपरायणः ॥२२॥ कृष्णचैतन्यमागम्यवचप्रा विनम्रधीः॥ विष्णुमायाजगद्धात्रीसैकाप्रकृतिरुत्कृता ॥२३॥ तयाजातमिदंविश्वंविश्वाद्देवास्समुद्रवाः॥विश्वेदेवस्पुरुषश्शक्तिजोनहुधा भवत् ॥२४॥ ब्रह्माविष्णुर्हश्चैवदेवाप्रकृतिसंभवः ॥ अतोभगवतीपूज्याततित्पूजनेनकिम् ॥२५॥ इतिश्रुत्वासयज्ञांशोविहस्याह द्विजोत्तमम् ॥ नवैभगवतीश्रेष्ठाजडरूपागुणात्मिका ॥ २६॥एकासाप्रकृतिर्मायाचितुर्जगतांक्षमा ॥ पुरुषस्यसहायेनयोपितेवनरस्य ॥१९॥ च ॥२७॥ देवीभागवतेशात्रेप्रसिद्धेयंकथाद्विज ॥ कदाचित्प्रकृतिर्देवीस्वेच्छयाचजगदिदम्॥२८॥निर्मितंजडभूतंतद्वहुधावोधितंतया॥