पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुतत्यंकृत्वावेदविधानतः ॥ आयौमंदिरंराजन्सुतागुणविमोहितः ॥ १६ ॥ ०५ "|भस्मग्राहीवामनस्तुविरहाग्प्रिपीडितः ॥ तस्थौचितायांकामार्तःपत्नीध्यानपरायणः ॥ १९ ॥ एकदाशारयूतरेिलक्ष्मणाख्यपुरेशुभे ॥| त्रिविक्रमस्तुभिक्षार्थसंप्राप्तोद्वजमंदिरे॥२०॥ तस्मिन्नेिरामशर्माशिवध्यानपरायणः॥ यतिनंवरयामासभोजनार्थस्वमंदिरे॥२१॥ तस्यपत्नविशालाक्षीरचित्वाहुभोजनम् ॥ आहूयतिनंराजन्पात्रमालभमाकरोत् ॥ २२॥ तस्मिन्कालेचत्द्वलोमृतः पापवशंगतः॥ अरोदीत्स्य सैरंधविशालाक्ष्यपिभसिता।॥ २३॥नरोदनंत्यक्तवतीपुत्रशोकाग्रितापता । रामशर्माताप्राप्तोमंत्रसंजीवनंशुभम् ॥२४॥ जासंमार्जनकृत्वाजीवयामासवालकम् ॥ विनयावनतविप्रस्तंचसंन्यानिंतदृ ॥ २५ ॥ भोजनंकारियत्वातुमंत्रसंजीवनंददौ॥ त्रिविक्रमस्तुतन्मन्त्रंपठित्वायमुनातटे॥ २६॥ प्राप्तवान्यत्रसानारीदाहिताहरिशार्मणा ॥ एतस्मिन्नन्तरेतत्रराजपुत्रेोमृतिगतः ॥ २७ ॥ दूहितस्तनयः िपत्राशोककूर्मातामुना ॥ जीवनंप्राप्तवान्वालस्तस्यमंत्रप्रभावतः ॥ २८ ॥ गुणाधिपस्यतनयोराज्ञोधर्मस्थलीपतेः ॥ ििवक्रमंवचः आहवीरवाहुर्महाबलः ॥ २९ ॥ जीवनंदत्तवान्मवरयाद्यक्रमम ॥ सविप्रः प्राहभोराजन्केशवोनामयोद्विजः ॥ ३० ॥ गृहीत्वस्थिगतस्तीर्थेतमन्वेषयमाचिरम् ॥ वीरबाहुस्तथामत्वादूतमार्गेणतंप्रति ॥ ३१ ॥ प्राप्तस्तंकथयामासयथाप्राहिजीवनम् ॥ इति श्रुत्वावचस्तस्यकेशवोऽस्थिसमन्वितः ॥ ३२ ॥ प्रागत्यास्थीनिसर्वाणिदौतस्मद्विजातये ॥ पुनःसंजीवितावालाकेशावादीन्वचो| ऽब्रवीत् ॥ ३३ ॥ योग्याधर्मेणयस्याहंतस्मैप्रायामिधर्मिणे ॥इतिश्रुत्वावचस्तस्यामौनवंतस्रयस्थिताः ॥३४ ॥ अतस्त्वंविक्रमादि त्यधर्मज्ञकथयस्वमे ॥ कस्मैयोग्याचसाबालानान्नामधुमतीशुभा ॥३५॥ ॥ मृतउवाच ॥ ॥विहस्यविक्रमादित्योवैतालंप्राहनम्रधीः ॥ योयामधुमतीनारीवामनायद्विजन्मने ॥ ३६ ॥ प्राणदातातुयोविप्रपितेवगुणतत्परः ॥ अस्थिदातातुयोत्रिोभ्रातृतुल्यस्सवेदवित्। |११ ॥ ३७॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयेद्वितीयोऽध्यायः ॥ २ ॥ ४ ॥