पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जितोऽयंभगवान्दैत्यराजेनवैत्वया। विजयानाममेरम्याकैश्चित्राहंपराजिता ॥३८॥ उन्मीलिनीजुिलीचविस्पृशापक्षवाईंनी॥ जया प्र०प०३ जयंतीविजयावर्षेवर्षेक्रमादहम् ॥ ३९ ॥ एकादशशुभाचाराविष्णवस्तनयामम ॥ एकादशीतिविख्यातावेद्मध्येसदाह्यहम् ॥ १० ॥ अतामा लवान्नित्वाविजयविष्णुमातरम् ॥ पाणिगृहाणमेरम्यंसर्वपूज्योभवान्भवेत् ॥ ४१॥ इतिश्रुत्वासुरोदैत्यस्तस्यारूपेणमोहितः॥ ||अ० १६ युयुधेसतयासार्द्धक्षणाद्धेनलयंगतः॥४२॥ तैमुरंनिहतंदृष्टानुजस्तन्नरकासुरः॥ दैत्यमायांमहापोरांचकारसुरनाशिनीम् ॥ ४३॥ एकाद शीस्वयंमायाहुंकारेणैवतंतदा ॥ नरकेनसमंहत्वाजगर्जगाविका ॥ ४४ ॥ तयोस्तेजोमहाघोरमन्नमध्येषुचागमत् ॥ दुष्टभूतमभूत्रं नृणांरोगभयप्रदम् ॥ ४५॥ दृवाचैकादशनाविशुक्रावुवाचह्। कुरुतांशुद्धमेवान्तर्भवंतौलोकविश्रुतौ ॥४६॥ तदाज्ञयातथाकृत्वा देवपूज्यौबभूवतुः ॥ एवंमातस्त्वयासर्वकृतंतस्यैनमोनमः ॥ ४७॥ इतिश्रुत्वाभद्रकालीस्तोत्रंदिव्यंकथामयम् ॥ आपवंप्राहसादेवीन् ह्माणवेदकोविदम् ॥ ४८ ॥ प्रलयेचतदाप्राप्नष्टस्थावरजंगमे ॥ एकार्णवेपुरात्वैमत्प्रसादात्सुखीभव ॥ ४९ ॥ स्तोत्रेणानेनसुप्रीता| वरदाहंसानरान् ॥ इत्युक्त्वांतर्हितादेवीसविप्रोवरुणोऽभवत् ॥५०॥ मृतउवाच ॥ इतिश्रुत्वागुरोर्वाक्यंभगवाद्वितियो ॥ वरुणःस्व मुखातेजोजनयामासभूतले॥५१ । देहल्यांतूवैजातोधर्मभक्तस्यवैगृहे । विधवातस्याकन्यागभूतेह्रस्वयम् ॥१२॥ इि ज्ञात्वाधर्मभक्तोमुमोदसुतजन्मनि ॥ नामदेवतिख्यातःसांख्ययोगपरायणः ॥ ५३ ॥ आब्रह्मस्तंवपय्यैतंसविष्णुमयंजगत् ॥ज्ञात्वा | नामदेवंसमाहूयसंपरीक्ष्यतदासुखी ॥ अर्धकॉटमितंद्रव्यंददौतस्मैकलिप्रियः॥६॥ नामदेवस्तुतद्रव्यैर्गगारोहणमुत्तमम् ॥ कारया मासवैकाश्यांशुभ्रसर्वशिलामयम् ॥ ५७॥ दशविप्रान्पंचनृपान्पंचवैश्याञ्छतंगवाम् ॥ पुनरुजीवयामासशवभूतान्सयोगवान् ॥ ५८॥ ॥ बृहस्पतिरुवाच ॥विश्वानरपुराचासीद्राह्मणोवेदकोविदः ॥ अनपत्योविधातारंतुष्टावहुपूजनैः ॥ ५९ ॥ वर्षमात्रेणभगवान्परमे }ष्टीप्रजापतिः॥ समागत्यवचआहवरंबूििद्वजोत्तम॥६०॥इतिश्रुत्वासहोवाचभगस्तेनमोनमः॥प्रकृतेश्वपरपुत्रोभूयान्ममवरात्तव ॥६१॥ ॥१३॥