पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|त्रिलोचनस्सर्वनाममथुरायांवभूवह ॥ सर्वद्रव्यव्ययंकृत्वानानातीर्थेषुहर्षितः ॥ ७१ ॥ पुरींकाशसमागम्यरामानंदंचवैष्णवम् ॥ प्र००३ नत्वातद्वश्यमभवच्छिष्योभूत्वात्रिलोचनः ॥७२॥ स्वगेहंपुनरागत्यसवैश्यश्चाज्ञयागुरोः ॥ रामभक्तिपरश्चासीत्साधुसेवापरायणः॥७३॥१ . तदातुभगवान्नामोदासभूतश्चतद्वहे॥स्थितस्रयोदशेमासिर्वांछितदायकः ॥७४॥ मणिरत्नहिरण्याविासांसिविविधानिच॥ नाना व्यंजनयोग्यानेिब्राह्मणेभ्यःस्वयंददौ ॥७५॥ वैष्णवेभ्योयतिभ्यश्चमनोवांछितदायकः॥ तत्रिलोचनंप्राहभगवान्नावणार्तिहा ॥७६॥ अहंरामोनवैदासस्तवभक्तिविमोहितः ॥ निवासंकृतवान्गेहेतवप्रियहितेरतः ॥७७॥ अद्यप्रभृतिभोवैश्यवसामिहद्येतव ॥ इत्युक्त्वान्त हिंतोंदेवसवैश्योहर्षमागतः॥७८॥त्यक्त्वाकलत्रंपुत्रंचप्राप्यवैराग्यमुत्कटम्॥उषित्वासरयूतीरेरामध्यानपरोऽभवत्॥७९॥इतिश्रीभविष्ये १|महापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयोतहासमुचयेवसुमाहात्म्योत्रलोचनवैश्योत्पत्तौपंचदशोऽध्यायः ॥१५॥ छ ॥ |बृहस्पतिरुवाच॥ ॥ स्वायंभुवेन्तरेपूर्वधुववंशसमुद्भवः॥ राजाप्राचीनबर्हिश्वभूवमूखकारकः॥१॥नारदस्योपदेशेनत्यक्त्वाहिंसामयं मखम् ॥ ज्ञानवान्वैष्णोभूत्वादशपुत्रानजीजनत् ॥२॥ प्रचेतानामतेपॉवैजातस्तचैकरूपिणाम् ॥ पितुराज्ञांपुरस्कृत्यजलमध्यतो । ऽर्थिनः॥३॥त्नाकरस्यसिंधोश्चमग्रभूतावभूविरे ॥ तेषांतुतपसातुष्टःस्वयंभूश्चतुराननः॥ ४॥ सप्तब्धिषुचसप्तांश्चसुतान्संस्थाप्यलो कराट्। रत्नाकरेऽष्टमंपुत्रंनवमंमानसोत्तरे ॥ ५॥ दशमंमेरुशाखायांसुतंकृत्वामुमोद्ह्। आपोवहतियोलोकेसआपवद्दतिस्मृतः॥६॥ द्वितीयोवरुणोनामयादसांपतिरपतिः॥ द्रौपाशांतदाब्रह्मादैत्यबंधनहेतवे ॥७॥ पाशीनामतोजातोवरुणस्यमहात्मनः ॥ सतुपूर्व भवेचासीद्रह्मणःशक्तिपूजकः ॥ ८॥ आपवोनामविख्यातोवारुणीपानतत्परः ॥ भद्रकाल्याप्रयोभक्तोनित्यंपूजनतत्परः ॥ ९॥ नाना | ? रक्तमयैःपुष्पैर्गुठितांरक्तमालिकाम् ॥ रक्तचंदनसंयुक्तांगृहीत्वामंत्रसंयुतः ॥ १० ॥ भद्रकाल्यैनिवेद्याशुनवार्णवपरोऽभवत् ॥ धूपैदीं। पैश्चनैवेवैस्तांबूलेतुजैःफलैः॥ ११ ॥ पूजयित्वामहालक्ष्मींभद्रकालींसनातनीम् ॥तिलैशर्करयायुतंमधुनाचहविःस्वयम् ॥ १२॥||॥१२॥ १वद्विारेणसंडुत्यतुष्टावजगदम्बिकाम् ॥ चरित्रंमध्यमंदेव्याविष्णुदेवेनानर्मितम् ॥ १३॥ नवार्णवेनतेनैवप्रत्यहंनाप्यतत्परः ॥ एवं| |