पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुरामार्कडकल्पेचानशुभांभएवहि ॥ ४७॥ यथाजातौतथाघोरौकुंभकर्णश्चरावणः ॥ रावणावहवश्चासन्हीदृशानैवरावणः ॥ ४८ ॥ अहंब्रह्मातथारुद्रोयतोजातास्सनातनाः ॥ सातुवैप्रकृतिर्मायाकोटिविश्वविधायिनी ॥ ४९ ॥ देवसंकटघोरेषुसमर्थोदेवराष्ट्रस्वयम् ॥ शक्रवित्रेसमुद्भतेसमर्थोभगवान्हरः॥ ९० ॥ रुद्राणांसंकटेघोरेसम्र्योऽहंसद्भावे ॥ मयिसंकटसंप्राप्तमथॉभगवान्हिरः ॥ ६१ ॥ ब्रह्मणःपरमेदुःखेसमर्थाप्रकृतिपरा ॥ मधुकैटभौपुराजातौदानवौलोकविश्रुतौ ॥ ५२ ॥ ताभ्यांदु:खमयोब्रह्मातुष्टावजगदंबिकाम् ॥ तदातस्यावलेनाहंजधानमधुकैटभौ ॥५३॥ अतोमदाज्ञयासविष्णुमायांसनातनीम् ॥ शरण्यांशरणंप्राप्यकुर्वामजगतोहितम् ॥५४॥ इतिश्रुत्वातुतेदेवास्तुषुवुःप्रकृतिंपराम्॥प्रसन्नाचतदादेवीब्रह्मज्योतिर्मयीशिवा ॥ ६९ ॥ द्विधाभूतामहींप्राप्तीतारामैौपरापरौ ॥ त्रिलिंगजननीसीतातयातदपद्विधा ॥५६॥ कृतंतौचद्विधाजातौशब्दार्थौरामलक्ष्मणौ ॥ शब्दमात्रसमूहानांस्वामीरामस्सनातनः ॥५७ ॥ अर्थमात्रसमूहानामीशाःीवस्सलक्ष्मणः ॥ यस्यवत्रमयंवीर्यब्रह्मचर्यदृढंतथा ॥ ५८ ॥ सकृीवश्चततोऽन्येवठ्ठीवभूतहिवानराः ॥ परातुप्रकृतिस्सीतातयोमैगलदायिनी ॥ ५९॥भूमिमध्यात्समुताह्मयोनियोंनेकारिणी ॥ सहरामरामेतिजपितंयेनधीमता ॥ ६० ॥ सीतानाम्नाचतस्यैवफलंज्ञेयंचतत्समम् ॥ योनिभूतौचतौदेवौराधेयस्यगृहेगतौ ॥ ६१ ॥ इदंदृश्यदानासीत्मसप्रिकृतिस्तदा ॥ अक्षराशेषभूताचस्वयंजाताविधेक्षया ॥ ६२ ॥ पूर्वशेषस्सवैरामोमध्येकीवस्सलक्ष्मणः ॥ अपरौपूर्वतोजातौपुंकृीवौचपरेश्वरौ ॥ ॥ ६३ ॥ परोभागस्तुसादेवयिोगनिद्रासनातनी ॥ अन्यकल्पेषुदेवाक्षीरशायीहारःस्वयम् ॥ ६४ ॥ रामोऽप्यजस्तथाशेषो | रुद्ररूपस्सलक्ष्मणः ॥ सीताभगवतीलक्ष्मीर्जाताजनकनन्दिनी ॥ ६५ ॥ सुदर्शनश्श्वभरतोहरेशंखस्ततोऽनुजः ॥ कल्पाख्येचे तवारोहेरामोजातःपरात्परः ॥ ६६ ॥ प्रद्युम्नोभरतोज्ञेयोनिरुद्धःशत्रुहाप्रभुः ॥ तैश्चसर्वोविदलिताराक्षसारावणादयः ॥ ६७ ॥ कीर्तस्वकीयांलोकेषुषावनींस्थाप्यसप्रभुः॥पुष्पकंचकुबेरायविमानंचतदादौ॥६८॥रुद्रसंख्यासहस्राब्दंराज्यंकृत्वापरंययुः॥सूतउवाच॥ इतिश्रुत्वाकुवेरस्तुप्रथमोवसुदेवता ॥ ६९॥ स्वमुखात्स्वांशमुत्पाद्यवैश्ययोनौवधूवह ॥ धरदत्तस्यवैश्यस्यपुत्रोभूत्वामहीतले ॥७०॥