पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्तस्तदातुभगवान्हरः सतांमंगलदातत्रकुबेरोह ; ॥ तेनमैत्रीकृतारम्याकुवेरणसमंदधौ॥२५॥ अलावतीनामपुरीरचिताविश्वकर्मणा ॥ अ० १९ षेमाप्तवान् ॥२६॥ इतिश्रुत्वातद्नुजोरावणोलोकरावणः ॥ कैलासंगिरमागम्यनलकूवरभगिनीम् २७॥ दृक्षुपुलस्त्यतनः। स्पर्शमधुराननाम् ॥ तदापतिव्रतादेवीसुप्रभाप्राहतंरुषा ॥ २८ ॥ स्नुषेवतवपापात्मन्वतेंऽहंलोकरावण ॥ कुष्टोभवेतवतनौतेनदोपे; ॥ २९ ॥ त्वयाहृतंविमानंयज्येष्ठबंधोश्चपुष्पकम् ॥ निष्फलत्वमवाप्तोतियथारैर्टतधनम् ॥ ३० ॥ इतिशापान्वितो ; वीरस्तथाभूतभुःखितः । शिवमाराधयामासकैलासैपार्थिवाचनः ॥३ । द्वादशब्दमतोनातूंपूजनंतस्यकुर्वतः ॥ सरुद्रोनप्रस ोऽभूत्तदादु:खीसरावणः ॥ ३२ ॥ जुहावौक्रमतशिरांसिपुरुषादनः ॥ स्थूलदेहंचसकलंसरुद्रायतदार्पयत् ॥ ३३ ॥ भस्म भूतस्तद्रक्षोनमृतोब्रह्मणोवरात् ॥ पावकादुद्रवंचान्यद्देहंप्राप्यमनोहरम् ॥ ३४ ॥ शिवायवायुरूपायद्दौस्वापूनवली ॥ पिशाः चैर्वायुरुपेश्वभक्षितःसचरावणः ॥ ३५ ॥ नमारवराद्धोरोवायोर्जातकलेवरम् ॥ गृहीत्वासचरुद्रायनभोभूतायचार्पयत् ॥ ३६ ॥ तदामातृगणैर्घोरैर्भक्षितोऽभूत्सरावणः ॥ ब्रह्मणोवरदानेननपंचत्वमवाप्तवान् ॥ ३७ ॥ । नभसश्चोद्रवंदेहंशून्यभूतंसरावणः पुनप्राप्यशिवायवसोऽहंभूतायचार्पयत् ॥३८॥ तदाप्रसन्नोभगवानुद्रोऽहंकारदेवता ॥ कुबेरस्यथामित्रोरावणस्यतथाभवत् ॥३९॥ देवदैत्यमनुष्याणांपन्नगानांचयोषितः ॥ ४१ ॥ नवोढारमिताश्चासन्ब्रह्मांडेतेनरक्षसा ॥ पतिव्रतामतंरम्यंवेद्धर्मसनातनम्॥ ४२ ॥ चयथैवासौरावणोलोकरावणः ॥ ।