पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विन्दतेयस्मिन्गोविन्दोनामवैहरिः ॥ १०१ ॥गिरीशस्तुनगोविन्दोगिरीणामीश्वरोहिसः॥गोपालस्तुनवैरुद्रोगारूढःप्रकीर्तितः ॥१०२॥ ०प०: ज्ञेयःपूशुपतिशंभुगोपर्निवििश्रुतः॥ लजितांकराचार्योमीयांसाशास्त्रमागतः ॥१०३॥ तयोर्दशदिनंशान्नेविाद्स्सुमहानभूत्। यस्तुवैयज्ञपुरुषोरामानुजमतप्रियः॥ १०४॥विच्छिन्नःशंकरेणैवमृगभूतःपराजितः ॥ आचारप्रभवोधर्मोयज्ञदेवेननिर्मितः॥१०६॥||अ०१४ भ्रष्टाचारस्तदाज़ातोयज्ञेदक्षप्रजापतेः ॥ इतिरामानुजश्रुत्वावचनंग्राहनम्रधीः ॥ १०६ ॥ कर्मणेजनितोयज्ञोविश्वपालनहेतवे ॥ कर्मब्रह्वोद्रवंविद्विब्रह्माक्षरसमुद्रवम् ॥ १०७ ॥ अक्षरोऽयंशिवःसाक्षाच्छब्दब्रह्मणिसंस्थितः । पुराणपुरुषोयज्ञोज्ञेयोऽक्षरकरो भुवि ॥१०८॥ अक्षरात्सतुवैश्रेष्ठपरमात्मासनातनः ॥ अक्षरेणनवैतृप्तातृप्तोभूद्यज्ञकर्मणि ॥ १०९॥ नाासयज्ञपुरुषोवेदेलोकेहि। विश्रुतः ॥ प्रपौत्रस्यतदावृद्धिंदृष्टास्पद्धतुरशिवः ॥ ११० ॥ मृगभूतश्चरुद्रोऽसौदिव्यबाणैरतर्पयत् ॥ समर्थोयज्ञपुरुषोज्ञात्वागुरुमयं शिवम् ॥ ११ ॥ पलायनपरोभूतोधर्मस्तेनमहान्कृतम् ॥ लज्ञितःांकराचार्योन्यायशास्रसमागतः ॥ १२॥ भवतीतिभोज्ञेयो| मृडतीतिसवैमृडः ॥ लोकान्भरतियोदेवःसकर्ताभर्गएहेि ॥ ११३॥ हरतीतिहरोज्ञेयःसरुद्रःपापरावणः ॥ स्वयंकर्तास्वयंभर्तास्वयं तशिषःस्वयम्।। ११४॥शिवाद्विष्णुर्महींजातोर्विष्णोब्रह्माचूपद्मभूः ॥ इतिश्रुत्वातुवचनंग्राहरामानुजस्तदा।। ११५॥ धन्योऽयंभगवा छंभुर्यस्यायमहिमापरः॥ सत्यंसत्यंम्माज्ञेयंकर्ताकारयिताशिवः॥ १६। रामनामपूरंनित्यंकर्थशंभुर्जपेद्ररिम्। अनंतामृष्टयःसर्वा उतायूस्यतेजसा॥ १७॥ अनंतःक्षेपतोषोरमन्तेयोगिनोहितम् ॥ सचवेमप्रभोर्धामसचिदानंदविग्रहः ॥ ३१८॥ इतिश्रुत्वातदा वाक्यंलजितश्शंकरोऽभवत् । योगशात्रेपरोदेवकूष्णस्तेनैवदतिः ॥ १९| कालात्माभगवान्कृष्णेयोंगेशोयोगतत्परः । सांख्य शाखेचकपिलस्तस्मैतेनैवदतिः ॥ १२० ॥ कंवीर्यपीयतेयवैसकपिस्तंचलातियः ॥ कपिलस्सतुविज्ञेयःकपीरुद्रप्रकीर्तितः॥१२१॥ कपिलोभूगवान्विष्णुःसर्वज्ञःसर्वरूपवान् । तदातुशंकराचार्योलजितोनम्कन्धूरः॥ १२॥ शुळांवरधरोभूत्वगोविन्दोनामूनिर्मलम् ॥ १,११. जापूशुिद्धात्माशिष्योरामूानुजस्यवै॥१२३इतितेरुमाहात्म्यंप्रसंगेनापिवर्णितम्॥धनान्पुत्रावाग्मीभूवेद्यशृणुयादिदम्१२४॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेरुद्रमाहात्म्यवर्णनंरामानुजोत्पत्तिवर्णनंनामचतुर्दशोध्यायः ॥ १४॥ छ ॥