पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

हीत्वागृहमाययौ। विहस्यप्राहवैतालःथूणुविक्रमभूपते ॥ ५८ ॥ कस्मैपापंमहत्प्राप्चतुर्णामेवदाधुना ।। सूतउवाच ॥ इतिश्रुत्वावच स्तस्यविक्रमोनामभूपतिः ॥ ५९॥ विहस्यभार्गवंग्राहप्राप्तपापंभूिपतेः ॥ मित्रकार्यममात्येनस्वामिकायैचराक्षभिः ॥ ६० ॥भूपपुत्रे णार्थसिद्धंकृतंतस्माचभूपतः ॥ महत्पापंचसंप्रातेनासौनरकंगतः ॥ ६१ ॥ रजोवतीसुतांदृष्टानाववाहतयोनरः ॥ सपापीनरकं यातिषष्टिवर्षसहस्रकम् ॥६२॥ गांधर्वचविवाहवैकामिन्याचकृतंयया॥तस्याविन्नकरोयोंसिपापीयमपीडितः॥६३॥ अदृष्टदोषांय-कन्यां विवेकेनविनात्यजेत् ॥सपापनिरकंयातिलक्षवर्षप्रमाणकम् ॥६४॥ इतिश्रुत्वासवैतालोधर्मगाथांनृपेरिताम्। प्रसन्नद्वद्यमाहभूपार्तधर्म तत्परम् ॥ ६॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहासमुचयवर्णनंनामप्रथमोऽध्यायः ॥१ ॥१ ॥ सूतउवाच ॥ ॥ प्रसन्नमूनसंभूपुंमहाहिासोंस्थितम्। िद्वजवर्य:सवैतालोवचग्राह्यप्रसन्नधीः ॥१॥ एकदायमुनातीरेधर्मस्थलपुंरीशुभा। |। धनधान्यसमायुक्ताचतुर्वर्णसमन्विता ॥ २॥ गुणाधिपोमहीपालस्तत्रराज्यंचकारवै ॥ हरिशार्मापुरोधास्तुस्नानपूजनतत्परः ॥ ३॥ तस्यपत्नीसुशीलाचपतिव्रत परायणा ॥ सत्यशीलः सुतोजातोविद्याध्ययनतत्परः ॥ ४ ॥ तस्यानुजामधुमतीशीलरूपगुणान्विता । द्वादशाब्देवयप्राप्तविवाहार्थपेतायदा ॥ ५॥ भ्रातावभ्रामतौसचिनुतश्चसुतावरम् ॥ कदाचिद्राजपुत्रस्यविवाहेसमतोद्विजः ॥ ६ ॥ पठनॉर्थेतुकाश्यांवैसत्यशीलःस्वयंगतः॥ एतस्मिन्नेतरेराजन्द्विजः कश्चित्समागतः ॥ ७ ॥ वामनीनामविख्यातोरूपशीलवयोवृतः ॥ सुतामधुमतीतचट्टाकामातुराभवत् ॥८॥भोजनंछादनंपानंस्वमंत्यक्त्वाचावह्वला। चकोरीवविनाचंकामबाणपूडिता ॥९॥दृष्टा सुशीलातांवालांवामनंब्राह्मणैतथा ॥ वरयामासतांबूलैः स्वर्णद्रव्यसमन्वितैः ॥ १० ॥ हरिशर्माप्रयामेचद्विजंदृष्टत्रिविक्रमम् ॥ वेदवेदांग तत्त्वज्ञसुतार्थेऽवरयत्तदा॥ ११ ॥ त्यशीलस्तुकाश्यवैिगुरुपुत्रंचकेशवम्। वीरवातंभगिन्यर्थेयाँगेहंमुदान्वितः ॥ १२ ॥ माघकृष्ण त्रयोदश्यांभृगौलग्रंशुभंस्मृतम् ॥ वयोविप्रास्तदाप्राप्ताकन्यार्थेरूपमोहिताः॥ १३॥ तस्मिन्कालेतुसाकन्याभुजगेनैवदंशिता ॥ मृताप्रे तत्वमापन्नापूर्वकर्मप्रभावतः॥ १४ ॥ तदातेब्राह्मणायलंकारयामासुरुत्तमम् ॥ नजीवनवतीवालागरलेनविमोहिता ॥ १९ ॥ हरिशर्मा