पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुत्रोजातस्सरागात्मासरुद्रोवानराननः ॥ कुरूपाचतोमात्राक्षेपितोभूरिधः ॥ ३९ ॥ बलादागत्यबलवान्दृष्टासूर्यमुपस्थितम् । विलिख्यभगवान्रुद्रोदेवस्तत्रसमागतः ॥ ४० ॥ वज्रसंताडितोवापिनतत्याजताविम् ॥ भयभीतस्तद्मप्रांशुस्सूर्यवाहीतिजल्पितः॥ ॥ ४१ ॥श्रुत्वातदार्तवचनंरावणोलोकरावणः ॥ पुच्छेगृहीत्वातंकीशंमुष्टियुद्धमचीकरत् ॥ ४२॥ तदातुकेसारसुतोरात्यिक्त्वारुपावेि तः॥ वर्षमात्रंमहाघोरंमल्लयुद्धंचकारह ॥ ४३॥ श्रमितोरावणस्तत्रभयभीतस्समंततः ॥ पलायनपरोभूतःकीशरुद्रेणताडितः॥ ४४ ॥ एतस्मिन्नेतरप्राप्तोविश्रवाभगवानृषिः ॥ स्तोत्रैर्वेदमयैर्देवंतुष्टावपरयागिरा ॥ ४५ ॥ प्रसन्नस्तुतदारुद्रोरावणंलोकरावणम् ॥ त्यक्त्वा पासरस्तीनिवासंकृतवान्बली।। ४६॥ स्थाणुभूतस्थितस्तत्रस्थाणुर्नामृततोऽभवत्। हन्यमानंसुरान्मुख्यात्रावणंलोकरावणम्॥४७॥ हन्यतेमुष्टिभिनहनुमानितिविश्रुतः ॥ तपसातस्यकीशास्यप्रसन्नोभगवान्विधिः ॥ ४८॥ नम्रधीर्वचनंप्राहशृणुरुद्वतपोनिधे। वैवस्व तेऽन्तरेशातेचष्टाविंशत्तमेयुगे ॥ ४९॥ त्रेतायापूर्वचूर्णेरामस्साक्षाद्भविष्यति । तस्यभचिसंप्राप्यकृतकृत्योभविष्यसि ॥ ५० ॥ इतिचोक्त्वादौतस्मैचंद्रभाद्रप्रकाशकम् ॥ रावणाययिांरम्यांदौमन्दोदरींविधिः ॥ ५१ ॥ नैतस्यैवदिक्पालस्सबभूवचरावणः । अल्पायुर्मरणंप्राप्तोरामेणहरिरूपिणा ॥ ५२ ॥ ॥ मृतउवाच।॥ ॥इतिश्रुत्वासहनुमानयोनिःकदलीवने ॥ देहभृतोमहींप्राप्तोवाला तिविश्रुतः ॥ ५३॥पुरींकाशीसमायातोयत्रमणिकर्णिका । रामपक्षेवालार्माशिवपक्षेतुशंकरः ॥ ९४ ॥ मासमात्रंचशास्त्रार्थस्तयो श्वासीन्महोत्तमः॥ शंकराचार्ययतिनाबालार्मापराजितः॥५॥शिष्योभूत्वाचतत्रैवगुरुसेवापरोऽभवत् ॥ यश्चकारतंत्रमंत्रसर्वजातिकथा मयम् ॥९६॥ । इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखंडापरपर्यायेकलियुगीयेतिहाससूचयेअघोरपंथिभैरवहनुमजन्मरुद्ध माहात्म्यवालार्मसमुत्पत्तिवर्णनोनामत्रयोदशोऽध्यायः ॥१३॥ बृहस्पतिरुवाच ॥ इदंदृश्यंयदानासीत्सदसदात्मकंचयत् ॥ तदाक्षर मर्यतेजोव्याप्तरूपमचिंत्यकम् ॥ १॥ नचस्थूलंनचसूक्ष्मंशीतंनोष्णंचतत्परम् ॥ आदिमध्यान्तरहितमनागाकारवर्जितम् ॥ २ ॥ योगि पंपरंनित्यंशून्यभूतंपरात्परम्। एकावैप्रकृतिर्मायारेखायातद्धःस्मृता ॥ ३॥ महत्तत्वमयीज्ञेयातद्धश्चोर्वरेखकाः॥ रजस्त्वतमो