पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निदितोंदैवतैस्तत्रशानिर्जनभयंकरः॥ गजस्यमस्तकंछित्त्वादन्तैक्यंरागरूपियत् ॥९८॥ तच्छिशोकंधेरेरतेऽरोपयत्सूर्यसंभवः ॥ गज योन्यास्तुतोब्राकर्कटस्यतदशिरः॥९॥ समारोप्यतुतद्योने-कर्कटोििशरीकृतः॥ एवंगजानोजातोगणेशश्वेश्वरस्वयम्॥१०॥ सूतउवाच ॥ इतिश्रुत्वागणेशस्तुगुरोर्वचनमुत्तमम् ।! स्वमुखात्स्कंधमुत्पाद्यकाश्यांजातःसचेश्वरः ॥ १०१ ॥ दैवज्ञस्यद्विजस्यैवपुत्रोभू त्वाशुभाननः॥हुँडिराजस्ततोनामाप्रसिद्धोऽभून्महीतले॥१०२॥जातकाभरणंनामज्योतिःात्रंफलात्मकम्॥कृत्वासवेद्रक्षार्थेशंकराचार्य मागमत् ॥१०३॥शिष्योभूत्वाप्रसन्नात्मागुरुसेवापरोऽभवत् ॥ इतितेकथितंविप्रटुंढिराजोयथाभवत् ॥१०४॥ इति श्रीभविष्येमहापुराणे चतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेभारतीशगोरखनाथक्षेत्रशूर्मडंडिराजसमुत्पत्तिवर्णनोनामद्वादशोऽध्यायः॥१२॥७॥ | बृहस्पतिरुवाच ॥ ॥ घोडाष्ट्रेचसंप्रातेब्रह्मणोव्यक्तजन्मनः ॥ सउषित्वाचकमलेस्थितमृष्टवर्थमुद्यतः ॥ १ । एतस्मिन्नन्त रेवक्रात्समुद्भताचशारदा ॥ द्विव्यांगसुन्दरंतस्यादृष्टाब्रह्मास्मरातुः ॥ २ ॥ वलाहीत्वातांकन्यामुवाचस्मरपीडितः ॥ रतिंदे हिमाघूर्णेरक्षमांकामविह्वलम् ॥ ३ ॥ इतिश्रुत्वातुसामातारुषाग्राहपितामहम् ॥ पंचवक्रोऽयमशुभोनयोग्यूस्तवकन्धरे ॥ ४॥ चतुर्वक्रोवेद्मयोयोग्यस्सर्वेश्वरेत्वयि ॥ इत्युक्त्वान्तर्दधेमाताब्राक्रोधावितोऽभवत् ॥ ५ ॥ तस्यकोपमिनातोयंशुष्कभूतमभूदुवि। शान्तिभूतेचतत्कोपेरुद्रोजातोभयंकरः॥ ६॥ भैरोनामविख्यातःकालात्मासप्तवाहनः ॥ स्वनखैश्चनृसिंहाभैक्षिप्वातत्पंचमंशिरः ॥७॥ जगर्जवलवावुद्रःांकरोलोकशंकरः ॥ भयभीतस्तदाब्रह्माभैरवंशारणंययौ ॥ ८ ॥ नाथनःपापभूतानांधियोयोऽसौप्रचोदयात् ॥ इतिश्रुत्वा भगवान्भैरवोलोकविश्रुतः ॥ ९॥ ब्रह्मभूतमहंस्वामिन्वरेण्यंत्वामुपागतः॥ सवितुस्तद्वरेण्यंयद्भगोंदेवस्यधीमहि ॥ १० ॥ गाढमुचैरुरोदाशुखात्पेतुश्चाश्रुविन्द्वः॥ ततोवृक्षास्समुतारुद्राक्षाणांपृथक्पृथकू ॥ ११॥ शिवोब्रह्मवधाद्रीतस्तत्कपालंगृहीतवान् ॥ कपालीनामविख्यातंभैरवस्यतदाहाभूत् ॥१२॥ सर्वलोकेषुपूतानियानिचायतनानिच ॥ तानेितान्येवगत्वाशुशुद्धोनाभूच्छिवंकरः॥१३॥ एकदातेषुवृक्षेषुसंस्थितोभगवान्हरः ॥ तदाब्रह्मवधेदोषंत्यक्त्वादूरमुपागतः ॥ १४ ॥ ततःप्रभृतिवैशंभुधृत्वारुद्राक्षमुत्तमम्।