पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पु० ||द्रह्मस्वयंभूनामचाभवत् ॥ अव्यक्तात्प्रकृतजातोऽव्यक्तजन्मासिस्मृतः ॥ ७४ ॥ तस्यहेतोस्वयंदेवीवरदालोकरूपिणी ॥ महा लक्ष्मीश्चपूर्वादजाताषोडशलोकिनी ॥ ७५ ॥ अष्टादशभुजास्तस्यालोकरक्षणतत्परा ॥ दृष्टातद्द्वतंरूपंस्वयंभूर्विस्मयान्वि तः ॥ ७६ ॥ प्रविश्यबहुधाभूत्वानान्तस्याजगामह ॥ बृहत्वाद्वहुरूपत्वाद्रह्मानामेतिविश्रुतः ॥७७॥ श्रमितोभगवान्ब्रह्मासत्य कमुपस्थितः ॥ मुखेभ्यद्रवैर्देवोवेदैस्तुष्टावशंकरम् ॥ ७८ ॥ चिरंकालंतदंगाद्वैनदीनदसमुद्भवः ॥ एकार्णवंताजातोतेतत्रस्व यंप्रभुः ॥७९॥ सहस्रयुगपर्यंतमुत्विाऽयक्तभूस्वयम् ॥ सत्यलोकमुपागम्यपुनमृष्टिचकारह ॥ ८० ॥ अनन्तामृष्टयश्चासन्गणरू |पापृथक्पृथक् ॥ ताभिर्यक्तमभूत्सर्वमहालक्ष्मीमयंजगत् ॥ ८१ ॥ दृष्टावहुत्वंसृष्टीनांमहालक्ष्मीसनातनी ॥ विस्मिताभूचसर्वेशंभग वन्तमुपाययौ।॥८२॥ नत्वोवाचवचोरम्यंकृष्णमव्यक्तमंगलम्। भगवानित्यशुद्धात्मन्नराश्चासन्महत्तराः॥८३॥ कथंतेषांचगणनाकर्त व्याचम्यासदा ॥ इतिश्रुत्वावचस्तस्याद्विधाभूतश्चसोऽययः॥८४॥ पूर्वात्सतुरक्ताङ्गपरार्दाद्वैररूपवान् ॥ चतुर्भुजस्सरक्तांगोगौरव ध्येयोनिरंजनः॥ एकदाििधतोनातशिवःपातिवल्लभः ॥ ८७ ॥ गणेशंपूजयामासहस्राब्दप्रयत्नतः ॥ तदाप्रसोभगवानगणेशःार्व पूजकः॥८८ ॥ वरंवरयतेमाहपार्वतीसहितंरम्॥ प्रसन्नात्माभवःाक्षानुष्टावचविनम्रधीः॥८९॥ शिवउवाच। नमोविष्णुस्वरूपाय गणेशायपरात्मने॥ चतुर्भुजायरक्ताययज्ञपूर्णकरायच ॥९०॥ विन्नहत्रेजगद्भर्वेसर्वानन्दप्रदायिने ॥ सिद्धीनांपतयेतुभ्यंनिधीनांपतये नमः॥९१॥प्रसन्नोभवद्देवेशपुत्रोभवमप्रियः॥इतिश्रुत्वादिपूज्यस्तुगणेशोभक्तवत्सलः॥९२॥ पार्वत्यासर्वदेहातेजोभूतात्समुद्र वः॥ तदाकैलासशिखरेसर्वेदेवास्सवासवाः॥९३॥ मंगलार्थमुपाजग्मुर्देवदेवस्यमन्दिरे॥महोत्सवश्चतत्रासीत्सर्वलोकसुखावहः ॥९४॥ १एतस्मिन्नेतरेतत्रसूर्यपुत्रःानिःस्वयम् ॥जूरदृष्टिःसमायातःकालात्मादेवमण्डपे ॥ ९५ ॥ तस्यदर्शनमात्रेणसवालोििशराह्मभूत् ॥ हा हाकारोमाँश्चासीत्कैलासेगुह्यकालये॥९६॥ तच्छिश्चंद्रलोकेवैतुलासंस्थेदवाकरे ॥ सप्तर्विशद्दिनान्येवप्रकाशयभूितले ॥९७॥ प्र० ॥१