पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ह्मणाभृगुवंशजाः ॥ विनाशिताकुरुक्षेत्रेगृहीत्वातद्वनंबहु ॥६०॥ बुभुजुर्वलवंतस्तेंदैत्यपक्षामहाधमाः ॥ कस्यचितुमुनेःपत्नीगुर्विणीच भयान्विता ॥ ५१ ॥हेिमतुंगेसमागम्यतद्वर्भमुनिसंभवम् ॥ शतवर्षदोंदेवीतपसाज्ञानरूपिणी ॥ ५२ ॥ मातुरूसुतोभित्त्वाततोजातो| महीतले। तेजसातस्यपुत्रस्यभस्मीभूतमभूजगत् ॥६३॥ तदातुसकादेवायुरस्कृत्यप्रजापतिम् ॥ वत्रस्थितश्चैतालस्समाजग्मुर्भ यातुराः॥ ५४॥ पितृभिर्दैवतैर्वालस्समाज्ञातोहिमाचले ॥ लोकनाशकरतेजोजलमध्येसचाक्षिपत् ॥ ५९॥ जलदेवीचवडवाभूत्वातत्तेज |उत्तमम् ॥ पीत्वावामतत्रैवपीडितारौद्रतेजसा ॥६॥ तदागत्यस्वयंब्रह्मात्रिकुटोयत्रवैगिरिः ॥ तद्धसागरेघोरेस्थापयामासलोकपः |॥५७॥मेषगेद्युमणौप्राप्तशशिमण्डलगंप्रभुम् ॥ तंरुद्रंसचकाराशुपरमेष्ठीपितामहः॥९८॥ ऊरुजातात्स्मृतोोोंदहनोलोकदाहृतः ॥ वडवामुखतोजातोवाडोनामसप्रभुः॥५९॥ सूतउवाच॥ इतिथूत्वातुद्नोगुरुवाक्यंमनोहरम् ॥ स्वमुखातेजउत्पाद्यकुरुक्षेत्रंचकार । ॥ ६० ॥ Iरस्वतस्यविप्रस्यगृहेजातस्सवैशिवः ॥ क्षेत्रामॆतिविख्यातोविद्वच्छेष्टोबभूवह ॥६१॥ शंकराचार्यमागम्यशिष्योभूत्वापरा) जितः ॥ ब्रह्मचर्यव्रतीकाश्यांतस्थौशंभुपरायणः ॥६२॥ बृहस्पतिरुवाच। एकार्णवेपुराजातेनष्टस्थावरजंगमे ॥ शताब्दब्रह्मणप्राप्त व्यक्तजन्मनिलोकगे ॥ ६३ ॥ अव्यप्रकृतिर्मायापीत्वासर्वजलंमुदा ॥ महाकालीस्वयंमूर्तिरंधकारस्वरूपिणी ॥६४॥ एकावभूवतत्रैव प्राकृतेकल्पदारुणे ॥ चतुर्युगानांकोटीनांत्रयाणांदारुणेलये ॥६॥ षष्टिलक्षयुतानांचकालस्तत्रव्यतीतवान् । तदासाप्रकृतिर्देवीनित्य शुद्धासनातनी।॥६६॥ स्वेच्छयाचस्वरूपंस्महागौरमनुत्तमम् ॥ पंचवकंदशभुजत्रिनेत्रंचद्धौशिवा॥६७॥ भालनेत्रेणामातासूक्ष्मते जोद्दर्श ॥ शून्यभूतंपरंनित्यमविकाििनरंजनम् ॥६८॥ तददिक्षुगतंब्रह्मस्वभुजैःप्रकृतिपुरा। गृहीतुमिच्छतीतवनसमर्थाभूववै ॥ |॥ ६९ ॥ विस्मिताप्रकृतिर्मातापंचवक्रेसनातनम् ॥ तुष्टावपरयाभक्याचिरंकालापरात्परम् ॥ ७० ॥ धातुशब्दैआङ्मुखजैः प्रत्ययैर्याम्यवाजैः ॥ सुविभक्तिमयैशूदैर्मुखपश्चिमजैस्थिरा ॥ ७१ ॥ तिविभक्तिमयैर्नित्यामुखोत्तरमयैर्मुदा ॥ नभोक्रमयै| शब्दैर्वर्णमात्रैर्निरंजनम् ॥ ७२ ॥ सचिदानंदवनकंपूर्णब्रह्मसनातनम् ॥ तुतोषतत्सर्वज्ञपंचवक्रेषुचागमत् ॥ ७३ ॥ पुरुषत्वमभू