पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यामासवैसुरान् ॥२॥ तदालोकपतिब्रह्मालोकरक्षार्थमुद्यतः॥ वरंब्रूहीतिवचनमुवाचदनुजेश्वरम् ॥३॥ नमस्कृत्यविधातारंचनप्राइन प्रधीः॥ यदिदेयोवरस्वामंस्त्वयाविश्वकृताविभो।॥४॥ मरणं चमेभूयात्वत्कृतैश्चराचरैः॥ इत्युक्तस्सतथेत्युक्त्वाब्रह्मलोकमुपाय १॥५॥ दानवस्सतुरौद्रात्माजित्वास्वर्गनिवासिनः॥ आहूयदानवान्दैत्याविवरेभ्यःप्रसन्नधीः॥६॥ स्वर्गेनिवासयामासतेदेवातलीकृताः॥ लक्षाब्दंचसुरास्सर्वेबुभुजुःपरमापदः ॥ ७॥ एकदानारदोधीमान्दृष्टादेवांस्तथागतान् ॥ वचनंप्राहयोगात्माभजध्वंलोकशंकरम् ॥८॥ सदेवश्चमहादेवोब्रह्माण्डेशोविपत्तिहा ॥ इतिश्रुत्वातुवचनंतेदेवाविस्मयान्विताः ॥ ९ ॥ पाथिपूजयामासुर्देवदेवमुमापतिम् । गतैकादशवर्षाश्चतेषांपूजनकारिणाम् ॥१०॥ तदाप्रसन्नोभगवान्महेशोलोकशंकरः ॥ज्योतिर्लिगमयोभूत्वालोकॉस्त्रीन्समदाहयत् ॥११॥ येतुर्वेदेवभक्ताश्चोपाश्चासन्महाभये ॥ अन्येतुदानवैस्साद्वैभस्मीभूतावभूविरे ॥ १२ ॥ एतस्मिन्नतरेब्रह्माविष्णुनासहार्पतः । १तुष्टाक्समहारुद्रस्तोत्रैस्सामसमुद्रवैः ॥ १३ ॥मिथुनस्थेदिवानाथेशशिमण्डलभूपतिम् ॥ हिर्बुभंचमहारुद्रंचकारसुरहेतवे ॥ १४ ॥ इतिश्रुत्वासहिर्डशोदेवकार्यार्थमुद्यतः ॥हिमालयेगिरौरम्येपुत्रोऽभूत्साद्यकर्मणः ॥ १५ ॥ पतिरूपःकलाभिज्ञोभारतीशइतिश्रुतः । सजित्वाविदुषांदान्काशीनगरमागतः ॥ १६ ॥ शंकराचार्यमागम्यशिष्योऽभूत्तेननिर्जितः ॥ ॥ बृहस्पतिरुवाच ॥ ॥ मयपुत्रः स्मृतोमायीतपोधोरंचकारह ॥ १७॥ पदैकेनस्थितःसूय्येंसहस्राब्दंप्रयत्नतः ॥ सलोकॉस्तापयामासतपूसालोकवासिनः ॥ १८ ॥ तदाप्रसन्नोभगवान्परमेष्ठीपितामहः ॥ त्रयोग्रामास्तत्प्रियार्थेक्रमाद्वैतेननिर्मिताः ॥ १९ ॥ सौवर्णस्वर्गसदृशंपुरषोडशायोजनम् ॥ तदधोयोजनान्तेवराजतंचभुवर्मयम् ॥ २० ॥ तद्धोयोजनान्तेचभूलोकमिवचायसम् ॥ एवंपुरीनिवासिन्योदैत्यानांयोषितोमुदा॥२१॥ शतकोटिमितादैत्याधर्मात्माननिवासिनः ॥ गृहीत्वायज्ञभागंचदेवतुल्यावभूविरे ॥ २२ ॥ तदनिर्वालिनोंदेवाक्षुधयापीडिताःप्रभुम्। भगवन्तंमहाविष्णुतुटुवुःपरयागिरा ॥ २३ ॥चतुर्युगसमूहानांवर्षाणांभगवन्प्रभो ॥ अधिकारविहीनाश्चवर्तन्तेस्वर्गमण्डले ॥ २४ ॥ तामसांतरमेवापिषोडशैवचतुर्युगम्। व्यतीतानिमहाविष्णोमायिनांदुःखभुजताम् ॥ २५ ॥ इतिश्रुत्वावचस्तेषांभगवान्मधुसूदनः ॥ ।