पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इतिश्रुत्वाभृपसुतःपरमानंदमाययौ॥३४॥ििदांतेतुसावृट्टापद्मावत्यैन्यवेदयत् ॥ त्वमुत्सुकसभूपालस्तवदर्शनलालसः ॥ ३५ ॥ प्र०१ तंभजस्वाद्यसुश्रोणिसफलंजीवनंकुरु ॥ इतिश्रुत्वामहादृष्टासमस्याद्रीगुलीयकाम् ॥३६ ॥ गवाक्षद्वारिनिष्कास्यतलपृष्टचताडिता ॥||अ० तथैववृद्धातंप्राप्यमांत्रणकार्थतंहितत् ॥३७॥ प्रसन्नोबुद्धिदक्षश्चमित्रंशाश्वणुष्वभोः॥ पश्चिमेदिशिभोस्वामिन्गवाक्षेतवनिर्मितम् ॥३८॥ अर्दात्रेतुसंप्राप्यभूजमांकामव्हिलाम् ॥ श्रुत्वातद्वन्नमुकुटप्रियादर्शनलालसः॥३९॥ ययौशीर्घमहाकामरिमणतामूरामयत् ॥ मा सांतेकामशिथिलोमित्रदर्शनलालसः॥ ४० ॥ पद्मावतींप्रेयांप्राहशृणुवाक्यंवरानने ॥ येनप्राप्तवतीमत्वंसुधूसुदुर्लभा ॥ ४१ ॥ समित्रोबुद्विदक्षश्चकंनुीतष्ठतिसांप्रतम् ॥ आज्ञाँदेहिप्रियेमह्यदृष्टायास्यामितेंतिकम् ॥ ४२॥इतिश्रुत्वावचस्तस्यानछुकुलिशोपमम् ॥ |मिष्टान्नसविषंकृत्वामंत्रिणेसान्यवेदयत् ॥ ४३ ॥ तदातुबुद्विदक्षश्चचित्रगुप्तप्रपूजकः ॥ ज्ञात्वातत्कारणसर्वनतुभक्षितवान्स्वयम् ॥ ४॥ एतस्मिन्नेतरेप्राप्तोभूपातस्त्वरयान्वितः ॥ विवेकवंतंमितंदृष्टाप्राहरुषान्वितः ॥४५॥ कस्मान्नखादितंमित्रभोजनमप्रियाकृतम् ॥ विह। यदिक्षस्तुसारमयंदोहितत्॥४६॥भुक्त्वासमरणंप्राप्तभट्टधविस्मितोनृपः॥ त्रीीचरित्रंचविज्ञायस्नेहंत्यक्त्वाब्रवीतुतम् ॥४७॥ |प्राप्तांत्यजभेमित्रयसित्वमाविचारय ॥४९॥ इतिश्रुत्ययौभूपस्तथाकृत्वासमागतः॥ स्वामित्रेणययौसाधस्मशानेरुद्रमंडपे॥९॥शि प्यकृत्वानृपतसंयोगरूपोहभूषणम् ॥ विक्रयार्थदौतस्मैवमित्रायसबुद्धिमान् ॥ ५१ ॥ सवत्रमुकुटेमत्वातदाज्ञांनगरंगतः ॥ चारोयामिततंमत्वाबद्वाराज्ञेहिराक्षणः ॥ ५२॥ शीघ्रनिवेदयामासुदैतवक्त्रस्तमब्रवीत् ॥ कप्राप्तभूषणंरम्यंसर्वकथयपूरुष ॥ ५३ ॥ जटिल:प्राहभोराजन्स्मशानमदुरुस्थितः ॥ तेनदाविक्रयार्थभूषणस्वर्णगुंठितम् ॥ ५४ ॥ इतिश्रुत्वासनृपतिस्तूर्णमाहूयतद्वरुम् ॥ भूषणंपृष्टवान्नाजायोगप्राहणुष्वभोः ॥५ ॥ स्मशानेसंधितंमंत्रंमयायोगस्वरूपिणा ॥ पिशाचप्रिातिाकाचित्तस्याश्चिह्नमया|| कृतम् ॥६ ॥ वामजानशूलेनतयाहिभूषणम् ॥ ज्ञावातत्कारणंराजसुतानिष्कासितागृहात् ॥५७॥ सवन्नमुकुटस्तांनुगृ|