पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०४॥ विंशतिवर्षाणिपूजतस्तस्यधीमतः॥५९॥ व्यतीतानिसुरास्तत्रनप्रसन्नोऽभवच्छिवः॥ तदातुदुखितोप्रिोवह्निप्रवाल्यभैरवम् ॥६०॥ जुहावस्वांगमांसानिसुतश्चरणान्तिकम् ॥ नप्रसन्नोभवद्वस्तदाशिशुचवितः॥६१॥ गृहीत्वाचोत्तर्ममेघसंस्कारंकृतवान्छुचिः ।।अ तेनमेषेणसहितोज्वलोसमाययो।॥६२॥प्रसन्नोभगवान्रुद्रस्तत्रागत्यगणैर्युतः ॥ स्वरूपंदर्शयामासशुद्धस्फटिकसुन्दरम् ॥६३॥ वरंबूहिवचआहवसुशर्माणमुत्तमम्। तच्छुत्वासप्रसन्नात्मानवापातिवछभम् ॥६४॥ प्रश्रयावनतोभूत्वावचनंग्राहशंकरम् ॥ देहिमे तनयंस्वामिच्छरणागतवत्सल ॥ ६५ ॥ इत्युक्तश्शंकरस्तेनविहस्योवाचतंद्विजम् ॥ पुत्रदातास्वयंत्राभाग्यकर्तापरात्परः ॥ ६॥ तुभ्यंचातजन्मान्तेनपुत्रोननिर्मितः॥ तस्मादहंसुतंस्वांशात्तविप्रददामिभोः॥६७॥ इत्युक्त्वास्वमुखात्तंजानिराकृत्यमहेश्वरः ॥ त त्पत्यांजनयामासकाशाद्वसुवर्मणः॥६८॥ दशमासान्तरेजामुपुत्रोमूधुराननः ॥ अजस्येवपद्श्रेकद्वितीयोनरवृत्तः ॥६९॥ |अजैकपादशतिसप्रसिद्धेोऽभून्महीतले ॥ चतुश्शताब्दवपुषिप्राप्ततस्मिन्सुतेप्रिये ॥७०॥ संप्राप्तोभगवान्मृत्युस्तदारोगणैर्युतः ॥ तस्य तैरभवद्युद्धमर्जकचरणस्य ॥७१॥ वर्षमात्रेणतान्सर्वात्विामछरणोत्कटः ॥ मृत्युंजयसवैनामासिष्ठोऽभून्महीतले।। ७२॥ ः |वितोभगवान्मृत्युस्तेनविप्रेणनिर्जितः ॥ परमेष्ठिनमागम्यकथयामासकारणम् ॥ ७३ ॥ तदातुभगवान्ब्रह्मासर्वदेवगणैर्युतः ॥ कुंभगे द्युमणैदेवेचंद्रमण्डलांनृपम् ।॥७४ ॥ तद्विजंचकाराशुरुद्ररूपंभयापहम् ॥ सूतउवाच ॥ इतिश्रुत्वामहादेवःसविप्रश्तदाजपा । शंकराचार्यमागम्यतस्यशिष्योवभूव ॥७॥ इतेिकथितप्रियथामृत्युंजयोभवत् ॥२८॥इति श्रीभविष्येमहापुराणेप्रितसर्गपर्वणिचतु |युगखंडापरपर्यायेकलियुगयोतहासमुचयेआनंदगिरिवनार्मपुरीशर्मवर्णनंनामएकादशोऽध्यायः॥११॥७॥सूतउवाच॥पुनःशृणुकथांर || १ म्यांप्रयागेजीवभषिताम्॥र्जुनामपुराचासीद्दानवोलोककंटकः॥१॥निकुंभान्वयसंभूतःाक्रतुल्यपराक्रमः ॥ सहस्राब्दंतपकृत्वाताप