पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राः ॥ तेगच्छंतिमहीलोकानतलादिमयस्तथा ॥ ३४ ॥ पातालाद्योजनंलक्षमधोलोकःप्रकीर्तितः ॥ विधर्मतत्परालोकास्तेगच्छतिह्यधो गतिम् ॥३५॥ अतॉर्वेविधिनाभ्रष्टामद्रक्ताश्चदरिद्रगाः॥ येमद्भक्तासुरान्पूर्वपूजयित्वाभजतिमाम् ॥३६॥ लक्ष्मीवंतश्चतेज्ञेयाभुक्ति मुक्तिपरायणाः॥प्रयागेनैतोविप्रस्त्यक्त्वादेवान्ममप्रियान् ॥३७॥ भजत्यनन्यभावेनतस्मात्सहिदरिद्रवान्देवैर्दत्तंहियद्रव्यंभोक्तव्यं सर्वदाजनैः॥३८॥ मयाद्त्तयिद्वस्तुब्रह्माण्डेनातिनारद । अतोमदाज्ञयाविप्रतिस्मैवरंशुभम्॥३९॥इत्युक्तोनारदोोगीहरिणाव श्वकारिणा ॥ द्विजपत्नीस्थितागेहेतत्रप्राप्यवचोऽब्रवीत् ॥ ४०॥ वरंवरयहेसाध्वित्वयायद्वांछितंदृदि ॥ साहदेहिवरंस्वामिन्भूप्राज्ञीभ वाम्यहम् ॥ ४१॥इत्युक्त्वावचनंतवदिव्यरूपावभूवसा ॥ आगत्स्तनृपतिर्तृहीत्वागेहमाययौ ॥ ४२॥ सायंकालेतुसंग्राद्विजस्तत्रस मागतः ॥ नारदस्तंवचःप्राहश्रृणुविप्रहरिप्रिय ॥ ४३॥ वरदानाचतेपत्नीभूपराज्ञीहिवर्तते ॥ त्वयाकिंवांछितंवस्तुमत्तःप्राप्यसुखीभव ॥ |॥ ४४॥ इतिश्रुत्वादैववशोवचःप्राहरुषान्वितः॥ क्रोष्ट्रीभवेचमत्पत्नीदेििवप्रवरंमम ॥४५॥ इत्युक्तवचनाक्रोष्ट्रसाबभूवद्विजप्रिया । एतस्मिन्नेतरेप्राप्तस्तत्पुत्रोगुरुपूजकः ॥ ४६॥श्रुत्वात्कारणंसर्वनादंसवचोऽब्रवीत् ॥ ममातायथास्वामिस्तथाशीघ्रवराद्भवेत् ॥४७ ॥ एतििभरैमादैिवमायाविमोहितैः ॥ तदातुनारदोदुःखीनैतंप्राचैवचः ॥ ४८ ॥ ब्रह्माण्डोऽयदेवमयोभवस्तस्यमहेश्वरः । अतोभवंभजाशुत्वंसतेकार्यकरिष्यति ॥ ४९ ॥ इत्युक्तवचनोविप्रोभवंतंपथैिवार्चनैः॥ तुष्टावपरयाभक्यावर्षमात्रंहिनैतः ॥ ५० ॥ ताप्रसन्नोभगवान्महेशोभक्तवत्सलः ॥ कुबेरसदृशंदिव्यंददौतस्मैमहद्धनम् ॥ ५१ ॥ तद्धनेनसवैविप्रोधर्मकार्यचकारह ॥ प्रसिद्धोऽभून्महीपृष्टनामापुण्यजनोधनैः॥५२॥शिवभक्तिप्रभावेनाप्यद्रव्यमकंटकम् ॥ सहस्राब्दवषुभूत्वात्यक्त्वाप्राणन्द्विंययौ।॥ ॥५३॥ वृषराशिस्थितेमृर्यराजाचंद्रस्यसोमवत् ॥ नैर्कतोनामविख्यातोरुद्रःसर्वजनप्रियः ॥५४॥ इतिश्रुत्वानैतस्तुभृगुवर्यगुरुदितम्॥ स्वांशातलमागम्यगिरिनालगिरौवने ॥५॥ योगिनसिद्धसांख्यस्यपुत्रोऽभूद्वनवासिनः॥ वनार्मेििवख्यातोवेदशास्त्रपरायणः॥६॥ द्वादशाब्द्वपुर्भूत्वजित्वाद्विजान्बहून्। काशीमागम्यतत्वार्थीशंकराचार्यमुत्तमम् ॥ ५७ ॥ प्रणम्यतस्यशिष्योऽभूद्वनशर्माविशा