पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१३॥ इतितेकथितंविप्रयथारुद्रोवभूवह ॥ पुनःश्रृणुकथांव ॥१४॥ जीवउवाच ॥ प्रयागेचपुराह्यासीद्राह्मणोहरिसेवकः ॥ : ॥१५ महत्कष्टनतस्येवभिक्षाप्राप्तादिनान्तके ॥ नैतःपुत्रपत्नीकोदरिद्रातोंदिनेदिने ॥१६॥एकदानारदोयोगीसंप्राप्तोवैष्णवप्रियः ॥ पूज तस्तेनविप्रेणविष्णुलोकमुपाययौ॥१७॥ दृवानारायणदेवनमस्कृत्यपुनपुनः॥ वचनंप्राहनम्रात्मासदैवभगवत्प्रियः ॥१८॥ भगू विताः॥१९॥त्वद्रक्ताश्चमयादृष्टादरिद्रतासदाभुवि॥ िकमर्थबूहि मस्वामिनार्दनमोस्तुते ॥२०॥ इत्युक्तोनारदेनैवभगवान्भक्तवत्सलः ॥ तमाहवचनंरम्यंतच्छूणुष्वसुरोत्तम ॥२१॥ मद्रक्तोभग वान्नादृष्टानारायणयिान् ॥ जनाँश्चस्ववशीकृत्यलोककार्यकरोतिहि ॥२२॥ धर्मोऽधर्मस्तेनकृतोधमोंवेदमयःस्मृतः ॥ सप्तलोकाश्च। धूमस्यांनर्मितास्तेनधीमता।॥२३॥भूर्भुवःस्ोमहचैवजनचैवतपस्तथा। सत्यंतथैवक्रमतोनृणद्विगुणदंसुखम् ॥२४॥ अधर्मोदिर हितोभुविशाब्दान्यकर्तृकः ॥ येशब्दाश्चमहावाण्यादूषितास्तेहिलोकगाः॥२५॥ वेदेतरा:पापमयौदत्यवृद्धिकरासदा ॥ अधर्मःसतुवि। ज्ञयःसप्तलोकाश्चतस्यवै॥२६॥भूमिग तेंषुविधिनानिर्मितासुखदायकाः॥अतलंवितलंचैवसुतलंचतलातलम्॥२७॥महातलंरसाचैवपातालं चान्यूधमंजम् ॥ अन्यधमॉह्यधर्मश्चदेवास्त्वन्येहितेऽसुराः॥२८॥धर्मपक्षामुराज्ञेयाअसुराश्चान्यधर्मजाः॥ तयोर्वहीनोयोधमॉर्देवेत् वापतः॥ २९॥विधर्मसतुविज्ञेयस्तत्रलोकाव्यथाकुलाः ॥ तामिस्रमंधतामित्रंकुंभीपाकंचरौरवम् ॥३०॥ महारौरखएवापितथामूर्तिर ॥ यस्तथा ॥ इक्षुयंत्रंशाल्मलंचह्यसिपत्रवनंतथा ॥ ३१ ॥ज्ञेयमित्येवरचितंविधिनाचैकविंशतिः ॥ ब्रह्माण्डोऽयंलोकमयःपरंतस्माचमत्प दम् ॥३२॥ मद्राभूतलेयेवैतेगच्छंतिपरंपदम् ॥ देवभक्ताश्चयेलोकाःसप्तलोकान्ब्रजंतेि ॥३३॥ येतुवैतामसालोकादैत्यपूजनतत्प