पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तेषांपतिस्त्वयंदक्षोऽभूद्विधेराज्ञयाभुवि ॥ तत्रवासःस्वयंदक्षकृतवान्यज्ञतत्परः॥७५॥सर्वेदेवगणाद्क्षनमस्कृत्यचरंििह॥भूतनाथोमहादे वोनामकदाचन॥७६॥ तदाकुद्धःस्वयंदूक्षशिवभागंनदत्तवान् ॥ मृगव्याधशिवकुद्धोवीरभद्रोवभूवह ॥ ७७॥त्रिशिराश्चात्रनेत्रश्चात्र |पदस्तत्रचागतः। तेनैवपीडितावामुनयःपितरोऽभवन् ॥७८॥ तदावैयज्ञपुरुषोभयभीतःसमंततः॥मृगभूतोययौतूर्णदृष्टाव्याधशिवो। |भवत् ॥७९॥रुद्व्याधेनमृगोविभिन्नाङ्गोवभूवह । तदातुभगवान्ब्रह्मातुष्टावमधुरस्वरैः॥८०॥संतुष्टश्चमृगव्याधोयंशंपूर्णमकारयत्। तुलाराशिस्थितेभानौतंरुद्रंचंद्रमण्डले ॥८॥ स्थापयित्वास्तूयंब्राप्तविंशद्दिनात्मके । प्रययौसप्तलोकंवैसरुद्रश्चंद्रूपवान् ॥८२॥ इतिश्रुत्वावीरभद्रोरुद्रोहर्पितमानसः ॥ स्वांशदेहात्ससुत्पाद्यद्विजगहमचोदयत् ॥८३॥विप्रभैरवदत्तस्यगेहेगत्वासवैशिवः ॥ तत्पुत्रोऽ| भूत्कलैौघोरेशांकरोनामविश्रुतः ॥८४॥ सवालश्चगुणीवेत्ताब्रह्मचारीवभूवह ॥ कृत्वाशंकरभाष्यंचौवमार्गमदर्शयत् ॥ ८५ ॥ त्रिषुण्ड्र वाक्षमालाचमंत्रंचाक्षरंशुभम्॥ शैवानांमंगलकरंशंकराचार्यानिर्मितम्॥८६॥ इति श्रीभविष्येमहापुराणेशातसर्गपर्वाणेचतुयुर्गखण्डापर पर्यायेकलियुगीयेतिहाससमुचयेकृष्णचैतन्यशंकराचार्यसमुत्पत्तिवर्णनोनामदशमोऽध्यायः ॥१०॥६४ । बृहस्पतिरुवाच ॥ पुरातु नैमिषारण्येविप्रश्चाजगरोऽभवत्॥वेदान्तशास्रनिपुणेोज्ञानवाञ्छंभुपूजकः॥१॥ द्वादशाब्दान्तरेरुद्रस्तुष्टोऽभूत्पार्थिवार्चनात्।तदागत्यद्दौ ज्ञानंजीवन्मोक्षत्वमागतः॥२॥संकर्षणसमाराध्यतज्ज्ञानेनद्विजोत्तमः॥तुष्टावपुष्कलाभेिश्वस्तुतिभिःपरमेश्वरम् ॥३॥अजगरउवाच॥सदैव्यं प्रधानंपरंज्योतिरूपंनिराकारमव्यक्तमानन्दनित्यम्॥विधातलुजातंत्रेिलिंगैक्यभितंधुमान्सत्वरूपोरजोरूपनारी ॥४॥ तयोर्यतुशेषतमोरू पमेवतश्शेषनाम्नेनमस्तेनमस्तेरजश्चादिभूतोगुणस्सैवायातथमध्यभूतोनरस्सत्वरूपम्॥५॥तथैवान्तभूतोनपुंस्कंतमोवत्सदैवाद्यना गेशातुभ्यनमस्तेनराधाररूपोभवान्कालकर्तानराकर्षणस्त्सिकर्षणश्च॥६॥ रमन्तेमुनीशास्त्वयिब्रह्मधाम्निमस्तेनमस्तेपुनस्तेनमोऽ| स्तुlनराङ्गेषुचाधारभूताशिवायास्मृतायोगनिद्राशिाक्तिस्त्वदीया ॥७॥जीवउवाच॥एवंहिसंस्तुतोदेवोद्विजंचाजगरंप्रभुः॥सायुज्यंकृतवा) }न्साङ्गेरुद्रःसपहिसोऽभवत् ॥८॥ फणासहस्रसहितोगौराङ्गोगौरविग्रहः ॥ क्षीराब्धौमंदिरंयस्यबभूवचगुणाकरम् ॥ ९ ॥ तंसपख्यिंमहा ६४ |