पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीगणेशायनमः ॥ ॥ नारायणंनमस्कृत्यनरंचैवनरोत्तमम्।। देवींसरस्वतींव्यासंतोजयमुदीरयेत् ॥ १ ॥ ॥ शौनक उवाच॥ ॥ भविष्याख्येमहाकल्पेब्रह्मायुषिपरार्द्धके ॥प्रथमेऽब्देहितृतीयेप्राप्तवैवस्वतेऽन्तरे ॥ १ ॥ अष्टाविंशेसत्ययुगेकेराजानोऽभवन्मुने ॥ ते, पांराज्यस्यवर्षाणेितन्मेवदविचक्षण ॥ २ ॥ ॥ सूतउवाच ॥ ॥ कल्पाख्येचेताराहेब्रह्माब्दस्यदिनत्रये ॥प्राप्तसप्तमुहूर्तेचमनुर्वे स्वतोऽभवत् ॥ ३ ॥ सतस्वासरयूतीरेतपोदिव्यंशतंसमाः ॥ तच्छिकातोऽभवत्पुत्रइक्ष्वाकुःसमहीपतिः ॥ ४॥ ब्रह्मणेोवरदानेनदिव्यं यानंस्वमाप्तवान् ॥ नारायणंपूजयित्वाहरौराज्यंनिवेद्यच ॥ ५ ॥ षट्त्रंशाचसहस्राणामब्राज्यंतदाकरोत् । तस्माजातोकुिक्षिश्च शतहीनंतद्ब्दकम् ॥ ६॥ राज्यंकृत्वादिवंयातस्तस्माज्जातोरिपुंजयः ॥ शतहीनंकृतंराज्यंतत्ककुत्स्थसुतःस्मृतः ॥ ७ ॥ ज्ञातहीनं| । कृतंराज्यंततोऽनेनांसआत्मजः ॥ शतहीनंकृतंराज्यंतस्माज्जातोनृपःपृथुः॥ ८ ॥ शतहीनंकृतंराज्यांवष्वगश्चतत्सुतः ॥ शातहीनंकृतं राज्यंतस्मादाद्रनृपोऽभवत् ॥ ९॥ शतहीनंकृतंराज्यंभद्रावस्तत्सुतोऽभवत् ॥ शातहीनंकृतंराज्यंयुवनाश्वस्तुतत्सुतः ॥ १०॥ शतही नैकृतंराज्यंश्रवस्थस्तत्सुतोऽभवत्। सत्यपाद्श्वसंजातप्रथमोभारतेन्तरे॥ ११ ॥उद्यादस्तपर्यंतंतैर्तृपैर्भूमिमंडलम् ॥ भुकंनीतिपरदें। वैःश्रवस्थेनतुभूतले॥शातहीनंकृतंराज्यंबृहदश्वस्ततोऽभवत् १२॥ातहीनंकृतंराज्यंतस्मात्कुवलयावकः॥ शातहनिकृतराज्यहंढाश्वस्तत्सु तोऽभवत् ॥ १३ ॥ सहस्रहीनंराज्यंतत्तस्मात्पुत्रोनिकुंभकः ॥ सहस्रहीनंराज्येतत्संकटाश्वस्तुतत्सुतः ॥ १४॥ सहस्रहीनंराज्यंतत्तस्मा |जातःप्रसेनजित् ॥ सहस्रहीनंराज्यंतद्भवणाश्वस्तुतत्सुतः ॥ १५ ॥ सहस्रनिराज्यतन्मांधातातत्सुतोऽभवत् ॥ शातहीनंकृतंराज्यपुरुकु त्सस्तुतत्सुतः॥ १६॥ शतहीनंकृतंराज्यंत्रिंशाश्वस्तुतत्सुतः ॥ रथेयस्यस्मृतावाहावाजनत्रिंशातावराः ॥ १७॥ अनारण्यस्ततोजातो| ह्यष्टाविंशत्सहस्रकम् ॥ राज्यंद्वितीयचरणेस्मृतंसत्ययुगस्यवै ॥१८॥ पृषदश्वस्ततोजातोराज्यंषष्टसहस्रकम् ॥ तद्ब्दंभूतलेकृत्वापितृ| लोकमुपाययौ ॥ १९॥ हर्यश्वस्तुतोजातोविष्णुभक्तकुलेनृपः ॥ सहस्रहीनंराज्यंतत्तत्सुतोवसुमान्स्मृतः ॥ २० ॥ सहस्रहर्निराज्यता धन्ातनयस्ततः॥ सहस्रहीनंराज्यंतचेनराज्ञाचसत्कृतम्॥२१॥सत्यपादसमाप्तोऽयंद्वितीयोभारतेऽन्तरे ॥ त्रिधन्वनश्चनृपतेस्रारण्य