पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|०पु०||व्ययंकृत्वाधनंसर्वपोषयामासवालकम् ॥ पूषानामतोजातोमार्गशीर्षशुभेदिने ॥ १२ ॥ सतुसूर्यसमाराध्यज्योतिशास्त्रपरः प्र० दास्वयम्॥१२४॥पूषानापवचोरेवानुवाचमधुरस्वरम् ॥ उजयिन्यामहंदेवायास्येरुद्रपशोर्गुहे ॥ १२९॥ नामाचमिहिराचार्योज्यो तिश्शास्रप्रवर्त्तकः ॥ इत्युक्त्वाभगवान्पापुत्रोजातोद्विजस्य ॥१२६॥ मूलगंडान्तविषयेऽभिजिद्योगेशुभंकरे॥ जातमात्रंचतंपुर्वपिता काष्टकटाहके॥ १२७॥धृत्वाक्षित्वानदीमध्येनिशीथेसमवाहयत् ॥ समुद्रमगमत्पुत्रोराक्षसीभिश्चरक्षितः ॥ १२८॥ लंकामागम्यतत्रैव ज्योतिश्शाघूमधीतवान् ॥ जातकंफलितंचैवमूकप्रअंतथादितः॥१२९॥ पठित्वाराक्षसेंदूंचविभीषणमुपागमत् ॥ भक्तराजनमस्तुभ्यं विभीषणहरिप्रिय॥१३०॥आटतोराक्षसीभिश्चत्वामहंशरणेगतः ॥इतिश्रुत्वाचसनृपोवैष्णवंद्विजमुत्तमम्॥१३१॥मत्वासप्रेषयामासयत्रत जन्मभूमिका ॥ म्लेच्छेविनाशितंतुवेदाङ्गंज्योतिपांगतिः॥ पुनरुद्धरितंतेनत्रिधाभूतंसनातनम्॥१३२॥ इतिश्रीभविष्येमहापुराणेप्रति। सर्गपूणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेमध्वाचार्यश्रधराचार्यविष्णुस्वामवाणीभूषणभट्टजिदतिवराहमििहराचार्यो|| त्त्व णेनोनामाऽष्टमोध्यायः॥८॥ सूतउवाच॥ इत्युक्त्वाभगवाजीवस्सूर्यमाहात्म्यमुत्तमम् ॥प्रयागेतुपुनर्देवानुवाचवचसांपतिः॥१॥ प्रतिष्ठानपुरम्येमृर्योजातोहराज्ञया। पुरात्रेतायुगतेिचतच्छूणुष्वसुरोत्तम ॥ २॥त्रेतान्तेंसिंहलद्वीपेपरीक्षितनृपोऽभवत् ॥ वेदधर्मपरो: नित्यदेवतातिथिपूजकः ॥३॥ कन्याभानुमतीतस्यमृर्यव्रतपरायणा ॥ भक्तिभावेनसविताप्रत्यहंतट्टस्वयम् ॥४॥ तयाकृतंशुभंभक्ष्यं मध्याह्नभुक्तवान्प्रभुः ; रिववारेकदाचित्सानलिनीसागरंप्रति ॥५॥ न्नानार्थमागताकन्यातदानारदआगतः ॥ दृष्टामनोरमांवालामेकाकीं जलमध्यगाम्॥६॥ गृहांत्वावसनंतस्यावचनंग्राहनिर्भयः ॥ पाणिगृहाणमेसुधुत्वदृष्टयावशमागतः ॥७॥ इत्युक्तवंतंतुमुनिकुमारीनप्रक न्धरा॥ उवाचणुदेवर्षेकन्याहंत्सुतप्रदः॥८॥ भवान्देवाङ्गनाभिश्चप्रार्थितःस्वर्गमण्डले। कचर्वेमेनकारंभाकाहंमनुजयेनिजा॥९॥१॥ नवद्वारेषुदेस्मिन्दुर्गन्धःसंस्थितासदा ॥ नेवदेवाङ्गनाङ्गेवैतस्मातुभ्यंनमोनमः ॥१० ॥ इतिश्रुत्वावचस्तस्यालजितोनारदस्तदा ॥ः