पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०पु०|१|गमत् ॥ २७॥ लक्षाब्दंभुवमासाद्यब्रह्मलोकंगमिष्यति ॥ इत्येवंवादिनंजीवंपर्जन्योभगवान्नावः ॥ २८॥ स्वरूपंदर्शयामासप्रयागप्रति १७ चागतः॥ सुरानाहप्रसन्नात्माम्लेच्छराज्येकलेोयुगे॥२९॥ वृन्दावनेसमागम्यदेवकार्यकरोम्यहम् ॥ ॥ सूतउवाच॥ ॥ इत्युक्त्वा ९७॥ भगवान्सूर्योगत्वावृन्दावनंशुभम् ॥३० ॥ श्रीधरोनामविख्यातःपुत्रोद्वेदशर्मणः ॥ श्रीमद्भागवतशास्त्रसमालोक्यावशारदः ॥ ३१॥||" चकारविदुषामर्थप्रदीठंश्रीमतःशुभम्॥श्रीमद्भागवतंशापुराणोपरितत्कृतम् ॥ ३२ ॥ ॥ जीवउवाच ॥ पुराकलोयुगेप्राप्तप्रांशु शर्माद्विजोऽभवत् ॥ वेदशास्रपरोनित्यदेवतातिथिपूजकः॥ ३३॥ सत्यवादीमहासाधुस्तेयहिंसाविवर्जितः ॥ भिक्षावृत्तिपरोनित्यंपुत्र दारप्रपोषकः॥३४॥ एकदापथिभिक्षार्थगच्छतस्तस्यभूपते ॥ मायाकृत्यकरोधूर्तकलिस्तत्राक्षिगोचरः ॥ ३५ ॥ बभूववाटिकांकृत्वा |कूलिदानमनोहराम्॥ तमुवाचद्विजोभूत्वाप्रांशुर्मवचःश्रृणु ॥३६॥ ममेयंवाटिकाम्यातूत्रगच्छसुखीभव ॥ इतिविप्रवचः श्रुत्वा टिकांतांसमागतः ॥ ३७ ॥ कलिस्तुवाटिकामध्येगत्वारम्पफलानेिच ॥ त्रोटयित्वादौतस्मैभोजनार्थमहाबलः ॥३८ । प्रांजालःप्र णतोभूत्वाप्रांशुशर्माणमब्रवीत् ॥ मुंश्वविप्रमयासार्छकदिस्यफलंशुभम् ॥३९॥ इत्युक्तःसतुतंग्राहविहस्यमधुरस्वरम् ॥ वृक्षेविभी तकेचैवकलिंदस्यफलेतथा ॥ ४० ॥ कलेिप्राप्तःस्मृतःप्राज्ञस्तस्मान्नाहंगृह्वाम्यहो । यदिदत्तंफलंभक्त्यात्वयाद्यद्विजसेविना॥४१॥ाल ग्रामायवैदत्वाप्रसादंतद्रजाम्यहम् ॥शालग्रामःस्वयंब्रह्मसचिदानंदविग्रहः॥४२॥ दर्शनात्तस्यचाभक्ष्योभक्षोभवतिनिश्चितः ॥इतिश्रुत्वा कस्तिलाजोऽभूनिराशः॥४३॥ द्विजस्तुतत्फलंगृह्यभूमिग्राममुपायौनृपतिस्तत्रचागृत्यद्विजमाहप्रसन्नधीः॥४॥कूिगृहीतंत्व यूविप्रदर्शयशुप्रियंकुरु ॥इतिश्रुत्वाप्रांशुशर्मातत्फलंवत्समुंडवत्॥४५॥गृहीत्वाप्रददौराविस्मितोद्वजसत्तमः॥ तदातुसकलिर्भूपस्तं विताञ्घवेतसैः॥४६॥कारागारेलोहमयेकृतवान्यायमित्रकः॥प्रातकालेरौप्राप्प्रांशुशर्मासुदुखितः॥४७॥ तुष्टावभास्करदेवंस्तोत्रै । ग्वेदसंभवैः॥ तदाप्रसन्नोभगवान्नवेिसाक्षात्सनातनः ॥४८॥विप्रस्यकर्णयोर्वाक्यमुवाचनभसेरितम् ॥ शृणुविप्रमहाभागकालरूपोहरिःस्| ॥५०॥अतोघोरेकलोग्रामेष्णुिमायाििनर्मितम् ॥१