पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। ६२॥ धनार्थीभास्करंदे '" तुष्टावहुपूजनैः ॥ प्रभातेथेतकुसुमैश्चदनादिभिर्चनैः ॥ ६३ ॥ मध्याहेरककुसुमैःपीतपुष्पैपितृप्रसौ ॥ मासमात्रंतुविधिनापूजया|| मासभास्करम् ॥ ६४ ॥ ज्येष्ठभगवान्सूर्योददौतस्मैमणिशुभम् ॥ तन्मणेश्चप्रभावेनप्रस्थमात्रंचकांचनम् ॥ ६॥ प्रत्यहंजनयामा सतेनधर्मसमार्जितः ॥ वापीकूपतडागानितथाहम्र्याणिभूतले ॥६ ॥ कारयामासधर्मार्थीसूर्यदेवप्रसादतः ॥ सहस्राब्दवपुर्भूत्वानि। जैरोनिरुपद्दवः ॥ ६७ ॥ त्यक्त्वाकलेवरंम्यंमूर्यलोकमुपायो। उषित्वातत्रलक्षाब्दंसूर्यरूपोबभूवह ॥६८॥ इत्येवंभास्करस्यैव माहात्म्यंकथितंमया ॥ तस्माच्छक्रसुरैःसार्द्धभजमंडलगंरविम् ॥ ६९ ॥ मृतउवाच ॥ इतिश्रुत्वातुतेदेवाःपवैःसूर्यकथामयैः ॥| तोषयांचक्रिरप्रेम्णाज्येष्ठमासिविस्त्वसौ॥७०॥ प्रत्यक्षमभवत्तत्रदेवानाहप्रसन्नधीः॥ कलेौभयानकेदेवामदंशोहिजनिष्यति ॥७१॥ निम्बादित्यतिख्यातोद्वकार्यकरिष्यति ॥ मृतउवाच ॥ इत्युक्त्वासौस्वदेहाचतेजउत्पाद्यभूतले ॥ ७२ ॥ गोविन्दार्मणोंगेहेचोद्या समागताः॥७४॥ बुभुक्षिताश्चवचनंतंबालंप्राहुरूर्जिताः॥ यावत्सूर्यस्थितोव्यमितावदस्मान्होजय ॥७५ ॥ इतिश्रुत्वातथेत्यू क्त्वाद्दौतेभ्यश्चभोजनम्॥ तदातुभगवान्यास्ताचलमुपागतः॥७६॥ मुहूर्तमभवत्कालपुनश्मृर्यसमाह्वयत् ॥ दर्शयामासतान्मृयै निम्बवृक्षसमानयू ॥७॥ तदातेवैष्णवासवेंसाधुसावित्यपूजयन् ॥वािदित्यतिख्यातःसवालविश्रुतोभुवि॥७८॥ इतिश्रीभ विष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेरामानंदविार्कसमुत्पत्तिवर्णनंनामसप्तमोऽयायः ॥७॥ |बृहस्पतिरुवाच॥ ॥पुरात्रेतायुगेशकशकशर्माद्विजोह्वभूत् ॥ अयोध्यायांमहाभागोदेवपूजनतत्परः॥१॥अ वनौचतथारुद्रान्वसून्सूर्या न्पृथक्पृथक्। यजुर्वेदमयैत्रेरचयित्वाप्रसन्नधौ॥२॥हयैश्वतर्पयामासदेॉस्तान्प्रत्यहंद्विजः॥ तद्रावतस्रपत्रिंशद्देवाक्षुद्रगणैर्युतः ॥३॥