पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०पु०|तत्रस्थानेतुमुनयोगताःसर्वेसमाधिना ॥ तोषित्वाचलझाब्दंभूर्लोकात्क्षणमात्रकम् ॥ ३६॥ सचिदानंदवनकंतप्राप्ताश्कलेवरे ॥||० ९४॥ तान् ॥ ३८ ॥ कचित्कचित्स्थितावर्णवर्णसंकरसभिाः ॥ सर्वेम्लेच्छाश्चापंडावहुरूपमतस्थिताः ॥ ३९ ॥ तीर्थानिसकलावा स्त्यक्त्वाभूमंडलंतदा ॥ गोपीभूत्वाचहारणासार्द्धचकुर्मोत्सवम् ॥ ४० ॥ पापंडाहुजातीयानानापंथप्रदर्शकाः ॥ कलिनानिर्मिता। वर्णान्पंचयित्वास्थिताभु॥ि४१॥ इतिदृष्टातुमुनयोरोमहर्षणमन्तिके ॥ गत्वातत्रभविष्यंतिमन:प्रांजलयोतेि ॥४२॥ तैश्चत्रस्तुतः। सूतोयोगनिद्रांसनातनीम् ॥ संत्यक्त्वाकथयिष्यंतिकल्पाख्यानंमुनीन्प्रति ॥ ४३ ॥ तच्छ्णुष्योंद्रियश्रेष्ठयथासूतेनवार्णतम् ।। सूतउ| वाच ॥ कल्पाख्यानंप्रवक्ष्यामियदृष्टयोगनिद्रया ॥ ४४ ॥ तच्छुणुष्वंमुनिश्रेष्ठालक्षा-दतेियथाभवत् ॥ मुकुलान्वयसंभूतोम्लेच्छभू पपिशाचकः ॥ ४५ ॥ नामातिमिरलिंगश्चमध्यदेशमुपाययौ ॥ आर्यान्म्लेच्छांस्तदाभूपात्विाकालस्वरूपकः ॥ ४६ ॥देहलीन गरीमध्येमहद्वधमकारयत् ॥ आहूयसकलान्वप्रानार्यदेशनिवासिनः ॥ ४७॥ उवाचवचनंधीमान्यूयंमृतिप्रपूजकः ॥ निर्मितायेन यामूर्तिस्तस्यपुत्रसमास्मृता ।॥ ४८॥ तस्यापूिजनंशुद्धंशालग्रामालामयम् ॥ विष्णुदेवश्वयुष्माभिप्रोक्तमतुनवैहरिः॥ ४९॥ शालग्रामशिलाःसर्वावलात्तेषांसुपूजकाः॥ ६१ ॥ गृहीत्वाचोष्ट्रपृष्टषुसमारोप्यगृहंययौ ॥ तैत्तिरदेशामागम्यदुर्गतत्रचकारसः ॥ ५२ ॥ शालग्रामशिलानांचस्वासनारोहणंकृतम् ॥ तदातुसकलादेवादुखितावासवंप्रभुम्॥५३॥प्तमूचुर्बहुधालप्यदेवदेशचीपतिम्। वयंतुभ गवन्सर्वेशालग्रामशिलास्थिताः॥५४॥ त्यक्त्वामूर्तीश्चमकलाकृष्णांशेनप्रोधिताः॥शालग्रामशिलामध्यवसामोमुदितावयम् ॥९॥ शिलास्सर्वाश्चनोदेवशालदेशसमुद्भवाः ॥ ताश्थवैम्लेच्छराजेनस्वपदारोहणीकृताः ॥ ५६ ॥ इतिश्रुत्वातुवचनंदेवानांभगवान्स्वराष्ट्रज्ञा त्वावलिकृतंर्वदेवपूजानिराकृतम् ॥५७॥ चुकोपभगवान्द्रित्यन्त्यभ्राहनः॥ गृहीत्वावत्रम्युलंस्वायुधोत्यनाशनम्॥५८॥ तै ॥