पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०पु०| स्तुल्यंकृतंराज्यविध्यवर्मातृपोऽभवत्। स्वानुजायस्वकंराज्यंदत्वावंगमुपाययौ॥१९॥पितुस्तुल्यंकृतंराज्यंसुखसेनस्ततोऽभवत्॥पितुस्तु १३॥| यंकृतंराज्यंलाकस्तस्यचात्मजः॥२०॥ वर्षकृतंराज्यंलक्ष्मणस्तत्सुतोऽभवत् ॥पितुस्तुल्यंकृतंराज्यंमाधवस्तत्सुतोऽभवत्॥२१ ॥ पितुस्तुल्यंकृतंराज्यवेशवस्तत्सुतोऽभवत्॥पितुस्तुल्यंकृतंराज्यंसुरसेनस्ततोऽभवत्॥२२॥पितुस्तुल्यंकृतंराज्यंतोनारायणोऽभवापि तुस्तुल्यंकृतंराज्यंशांतिवर्मासुतोभवत्॥२३॥गंगाकूलेशांतिपुरंरचितंतेनधीमतानिवासंकृतवान्भूपपितुस्तुल्यंकृतंपदम् २४॥नदीवर्मा तस्यसुतोगंगादत्तवशेबली। चकारनगरींरम्यांनदीहांगौडराष्ट्रगाम्॥२५॥ गंगयाचतदाहूतोभिज्ञोविद्याधरःस्वयम्॥तेनेवरक्षिताचासीत्पुरी। वेदपरायणा ॥२६॥विंशद्वर्षकृतंराज्यंतेनराज्ञामहात्मना ॥ गंगावंशस्ततोजातोविश्रुतोऽभून्महीतले ॥२७॥ शाङ्गदेवस्तस्यसुतोबल वान्हरिपूजकः ॥ गौडदेशमुपागम्यहरिध्यानपरोभवत् ॥२८॥ दशवर्षकृतंराज्यंगंगदेवस्तुतत्सुतः ॥ शिाद्वर्षकृतंराज्यंचानंगस्तस्यभू पतिः॥ २९॥ तनयोबलवांश्चासीौडदेशामहीपतिः ॥ पितुस्तुल्यंकृतंराज्यंततोराजेश्वरोऽभवत् ॥ ३० ॥ पितुस्तुल्यंकृतंराज्यंनृसिंह स्तनयोऽभवत् । पितुस्तुल्यंकृतंराज्यंकलिवर्मासुतोऽभवत् ॥३१॥ राष्ट्रदेशमुपागम्यजित्वातस्यनृपंबली ॥ महावर्तीपुरींरम्यामध्या स्यमुखितोऽभवत् ॥३२॥ पितुस्तुल्यंकृतंराज्यंधृतिवर्मासुतोऽभवत् । पितुस्तुल्यंकृतंराज्यंतस्यपुत्रोमहीपतिः॥३३॥ जयचंद्राज्ञया भूपउवीमायामितिस्मृताम् ॥ नगरींकारयामासतत्रवासमकारयत् ॥३४॥ कुरुक्षेत्रेहताःसर्वेक्षत्रियाश्धंद्रवंशिनः ॥ तदामहीपतीराजाम हावत्यधिपोऽभवत् ॥३५॥विंशद्वर्षकृतंराज्यंसहोद्दीनेनवैततः ॥ कुरुक्षेत्रेमृप्रिाप्तासुयोधनकलांशाकाः ॥ ३६ ॥ पोरवर्मातुनृपतिः सुतःपरिहरस्यवै ॥ कलिंजरेकृतंराज्यंशार्दूलस्तत्सुतोऽभवत् ॥३७॥ तदन्वयेचयेभृपाशार्दूलीयाप्रकीर्तिताः ॥ भूपानांबहुधाराष्ट्रशार्दू लान्वयसंभवम् ॥३८॥ बभूवसर्वतोभूमौमहामायाप्रसादतः ॥ इतितेकथितंविप्रपावकीयमहीभुजाम् ॥३९॥ कुलंसकलपापयथैवज्ञा शिसूर्ययोः॥ पुनरन्यत्प्रवक्ष्यामियथाजातःस्वयंहारः॥४०॥ इतिश्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेति हासमुचयेचतुर्थोऽध्यायः॥४॥सूतउवाच। मध्याह्नकालेसंप्राप्तब्रह्मणोऽव्यक्तजन्मनः॥चाक्षुषांतरमेवापिमहावायुर्बभूवह ॥१॥ तत्प्रभाः