पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विसेनस्यकुलेजाताविसेनाःक्षत्रियाःस्मृताः॥७५॥ गुहिलस्यकुलेजातागौहिलाक्षत्रियाहते ॥ राष्ट्रपालान्वयेजाताराष्ट्रपालानृपाःस्मृताः॥ ॥७६ । वैश्यपालस्यवैवंशेकुंभपालस्यधीमतः ॥ वैश्यपालाश्चराजन्यावभूवुर्बहुधाहिते ॥ ७ ॥ लक्षणेमरणंप्रापेशुछांशधुरंधुरे । सर्वेतेक्षत्रियामुख्याकुरुक्षेत्रेलयंगताः॥७८॥ शेषास्तुक्षुद्रभूपालावर्णसंकरसंभवाः ॥ म्लेच्छैश्चदूषिताजाताम्लेच्छराज्येभयानके॥७९॥ इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगखण्डापरपर्यायेकलियुगीयेतिहासमुचयेप्रमरवंशूवर्णोनामतृतीयोऽध्यायः ॥३॥७॥ ॥सूतउवाच॥भृगुवर्यशृणुत्वैवंशंपरिहरस्यच॥जित्वाौद्धान्परिहरोऽथर्ववेदपरायणः॥५॥शक्तिसर्वमयनित्यांध्यात्वाप्रेम्णापरोऽभवत् ॥ प्रसन्नासातदादेवीसार्धयोजनमायतम् ॥ २ ॥ नगरांचित्रकूटाद्रौचकारकलिनर्जरम् ॥ कलिर्यत्रभवेद्वदोनगरेऽस्मिन्सुप्रिये ॥ ३॥ अतःकलिंजरोनामाप्रसिद्धोऽभून्महीतले ॥ द्वादशाब्दंकृतंराज्यंतेनपूर्वप्रदेशके ॥ ४ ॥ गौरवर्मातस्यसुतःकृतंराज्यंपितुःसमम् ॥ १ स्वानुजंघोरखर्माणंतत्रस्थाप्यमुदान्वितः ॥ ५॥ गौडदेशेसमागम्यतत्रराज्यमकारयत् ॥ सुपणेनामनृपतिस्ततोऽभूदौरवर्मणः ॥ ६ ॥ पितुस्तुल्यंकृतंराज्यंरूपणस्तत्सुतोऽभवत् । पितुस्तुल्यंकृतंराज्यंकारवर्मासुतोऽभवत् ॥७॥ाकोनामतोराजामहालक्ष्मींसनातनीम्। त्रिवर्षीतेचसादेवीकामाक्षीरूपधारिणी ॥ ८॥ स्वभक्तपालनाचैवतत्रवासमकारयत् ॥ शताद्वब्दंकृतंराज्यंतेनवैकामवर्मणा ॥ ९ ॥ मिथुनंजनयामासभोगोभोगवतीहिसा ॥ क्रिमायैवसनृपतिसुतांभोगवर्तीददौ ॥ १० ॥ स्वराज्यंचस्वपुत्रायप्रददैभोगवर्मणे॥पितुस्तु ल्यंकृतंराज्यंकालिवर्मासुतोऽभवत् ॥११॥ महोत्सर्वमहाकाल्याकृतवान्सचभूपति॥तस्मैप्रसन्नावरदाकालीभूत्वास्वयंस्थिता ॥ १२ ॥ कलिकावहुपुष्पाणांसाचकारस्वहर्षतः ॥ ताभिर्भवंचनगसंजातंचमनोहरम् ॥ १३॥ कलिकातापुरीनाम्नाप्रसिद्धाभून्महीतले ॥ कौ। शिकस्तस्यतनयपितुस्तुल्यंकृतपदम् ॥१४॥ कात्यायनस्तस्यसुतपितुस्तुल्यंकृतंपदम्।तस्यपुत्रमिवतपितुस्तुल्यंकृतंपद्म्॥१५॥ शिक्वर्माचतत्पुत्रपितुस्तुल्यंकृतंपदम् ॥ भववर्माचतत्पुत्रभपतुस्तुल्यंकृतैपदम् ॥ १६ ॥ रुद्रवर्माचतत्पुत्रकृतंराज्यंपितुःसमम् ॥|} भोजवर्माचतत्पुत्रस्त्यक्त्वा पैतृकंपदम्॥१७॥भोजराष्ट्रोंॉशेकारयामासवीर्यवान्॥पितुस्तुल्यंकृतंराज्यंगवर्मानृपोभवत्॥१८lपितु