पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीपतिस्तस्यतनयोगौतमान्वयसंभवाम्काच्छपीमहिषींप्राप्यकृच्छेदेशमुपाययौ॥२८॥पुलिंदून्यवाजित्वातवदेशमकारयत्। देशो वैश्रीपतिनमासिंधुकूलेबभूवहा२९॥पितुस्तुल्यंकृतंराज्यंभुजवर्मातोऽभवत् ॥जित्वासावरान्भिलांस्तत्रराष्ट्रमकारयत्॥३०॥भुजदेश स्ततोजातप्रसिद्धोऽभून्महीतले। पितुस्तुल्यंकृतंराज्यंरणवर्मासुतोऽभवत्॥३१॥पितुस्तुल्यंकृतंराज्यंचित्रवर्मासुतोऽभवत्॥ कृत्वासचि }वनगरींवनमध्येनृपोत्तमः॥३२॥पितुस्तुल्यंकृतंराज्यंधर्मवर्मासुतोऽभवत् ॥पितुस्तुल्यंकृतंराज्यंकृष्णवर्मासुतोऽभवत् ॥३३॥पितुस्तु ल्यंकृतंराज्यमुदयस्तत्सुतोऽभवत् ॥ कृत्वोदयपुरंरम्यंवनमध्येनृपोत्तमः ॥३४॥ पितुस्तुल्यंकृतंराज्यंवाप्यकर्मासुतोऽभवत् ॥ वापी| कूपतडागानिनानहम्र्याणितेन ॥ ३५ ॥ धर्मार्थेकारयामासधर्मात्मासचपुरम् ॥ एतस्मिन्नन्तरेप्राप्तोवलोनामभूपतिः ॥३६॥ लक्षसैन्ययुतोवीरोमहामद्मतेंस्थितः॥ तेनसार्धमभूद्युटुंराज्ञोवैवाप्यकर्मणः॥३७॥जित्वापैशाचकान्छेच्छान्कृष्णोत्सवमकारयत्। पितुस्तुल्यंकृतैराज्यंगुलिस्तत्सुतोऽभवत् ॥३८पितुस्तुल्यंकृतंराज्यंकालभोजसुतोऽभवत् । िपतुस्तुल्यंकृतंराज्यंराष्ट्रालस्तो भवत् ॥३९॥सत्यक्त्वौपतृकंस्थानवैष्णवींशक्तिमागमत् ॥ तपसाराधयामासशारदसर्वमंगलाम् । ४० ॥ प्रसन्नासातदादेवीकारया मासवैपुरीम् ॥ महावतीमहारम्यांमणिदेवेनरक्षिताम् ॥ ४१ ॥ तत्रोष्यनृपतिधीमान्दशाब्दंराज्यमाप्तवान् । तस्योभौतनयौजातविजः यःप्रजयस्तथा॥ ४२॥प्रजयपितरौत्यक्त्वागंगाकूलमुपाययौ ॥ द्वादशाब्दूंचतपसापूजयामासशारदाम् ॥ ४३॥ कन्यामृतमयदैि|} वीवेणुवादनतत्परा ॥ हयग्रारुह्यसंप्राप्तविहस्याहमहीपतिम् ॥ ४४ ॥ िकंनिमितंभूपसुतत्वयाचाराधिताशिवा ॥ तत्फलंत्वंहितपसा मत्तशीघ्रमवाप्स्यसि ॥ ४५॥इतिश्रुत्वासोवाचकुमारिमधुरस्वरे ॥ नवीनगरंमहकुरुदेविनमोस्तुते ॥ १६॥ इतिश्रुत्वातुसादेवी ददौतस्मैहयंशुभम्॥ पुरोभूत्वावाद्यकरीदक्षिणदिशामागता ॥ ४७ ॥ सभूपोहयमारुह्यनेत्रआच्छाद्यचाययौ ॥ पुनःसभूपतिःपश्चा| पश्चिमदिशमागतः ॥ ४८॥ ततोनुप्रययौपूर्वमर्कणोयत्रपक्षिराट् ॥ भयभीतीनृपस्तेनसमुन्मील्यसचक्षुषी ॥ ४९॥ ददर्शनगरंरम्यं । कन्यारचितंशुभम् ॥ उत्तरेतस्यवैगंगादक्षिणेनासपाण्डुरा।॥ ५० ॥ पश्चिमेईशासरितापूर्वपक्षीसमर्कणः ॥ कुब्जभूतमभूद्रामंकन्याकु }