पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यस्वकंराज्यमध्यदेशान्तरंमुदा॥५॥पितुस्तुल्यंकृतंराज्यमाणिक्यस्तत्सुतोभवत् ॥ शताब्दंकृतंराज्यंमहासंहस्ततोऽभवत्॥१०॥ पितुस्तुल्यंकृतंराज्यंचंद्रगुप्तस्ततोऽभवत्॥पितुरर्द्धकृतंराज्यंतत्सुतश्चप्रतापवान्॥११॥पितुस्तुल्यकृतंराज्यमोहनस्तत्सुतोऽभवत्॥शिा ब्दंकृतंराज्यंथेतरायस्ततोऽभवत्॥१२॥पितुस्तुल्यंकृतंराज्यंनागवाहस्ततोऽभवत्॥पितुस्तुल्यंकृतंराज्यंलोहधारस्ततोऽभवत् ॥१३॥ पितुस्तुल्यंकृतंराज्यंवीरसिंहस्ततोऽभवत् । पितुस्तुल्यंकृतंराज्यंविबुधस्तत्सुतोऽभवत्॥१४॥ज्ञाताद्धब्दकृतंराज्यंचंद्ररायस्तोभवत्॥| पितुस्तुल्यंकृतंराज्यंततोहरिहरोऽभवत् ॥१५॥पिस्तुल्यंकृतंराज्यंवतस्तस्यचात्मजः॥ पितुस्तुल्यंकृतंराज्यंबलांगस्तनयोऽभवत्। ॥१६॥ पितुस्तुल्यकृतंराज्यंप्रमथस्तत्सुतोऽभवत्॥पितुस्तुल्यंकृतंराज्यमंगरायस्ततोऽभवत् ॥१७॥ पितुस्तुल्यंकृतंराज्यंविशालस्तस्य चात्मजः॥पितुस्तुल्यंकृतंराज्यंशाङ्गदेवस्ततोऽभवत्॥१८॥पितुस्तुल्यंकृतंराज्यंमंत्रदेवस्ततोऽभवत्॥पितुस्तुल्यंकृतंराज्यंजयसिंहस्तो ऽभवत्॥१९॥आर्यदेशाश्चसकलाजितास्तेनमहात्मना।तद्वनैकारयामासयज्ञबहुफलप्रदम्॥२०॥ततश्चानन्ददेवोहिनातःपुत्रशुभाननः॥ शताब्दंकृतंराज्यंजयसिंहेनधीमता ॥२१ ॥ तत्सुतेनपितुस्तुल्यंकृतंराज्यंमहीतले ॥ सोमे २२॥ अनंगालस्यसुतोज्येष्ठाँवैकीर्तिमालिनीम् ॥ तासुद्वाह्वविधानेनतस्यांपुत्रानजीजनत् ॥२३॥ धुंधुकारश्चज्येष्टोमथुराराष्ट्रसंस्थितः ॥ मध्यकुमाराल्यसुतपितुःपदसमास्थितः ॥२४॥ महीराजस्तुबलवांस्तृतीयोदेहलीपतिः ॥ सोड़ीनस्यनृपतेर्वशामाप्यमृ| ॥२५॥ }चपहनेश्वसकुलंछाययित्वादिवंयौतस्यवंशेतुरानन्यास्तेषांपन्यपिशाचकैः॥२६॥म्लेच्छैश्वभुक्तवंत्यस्तावभूवुर्वर्णसंकराः नवैआर्या नवैम्लेच्छाजट्टजात्याश्चमेहनाः॥२७॥ मेहनाम्लेच्छजातीयाजट्टाआर्यमयाःस्मृताः॥ाचित्कचिचयेशेषाःक्षत्रियाश्चपहनिजाः॥२८॥इति श्रीभविष्येमहापुराणेप्रतिसर्गपर्वणिचतुर्युगसंडापरपर्यायेकलियुगीयेतिहाससुचयेप्रमरवंशवर्णनोनामद्वितीयोऽध्यायः॥२॥सूतउवाच॥ शुकृवंशंप्रवक्ष्यामिशृणुविप्रवरादितःlयदाकृष्णःस्वयंब्रह्मत्यक्त्वाभूमॅिस्वकंपद्म्॥१॥दिव्यंवृन्दावनंरम्यंप्रययौभूतलेतदा॥कलेरागमनंज्ञा त्वाम्लेच्छपाद्वीपमध्यगे ॥ २ ॥ स्थिताद्वीपेषुवैनानामनुजावेदतत्पराः ॥ कलेिनामित्रधर्मेणदूषितास्तेवभूविरे ॥ ३ ॥ अष्टषष्टिसह