पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋधनुषौतदा ॥ खङ्गहस्तौमहींप्राप्यचक्रतूरणमुल्बणम् ॥ ५ ॥ अन्योन्येनवर्धकृत्वास्वर्गलोकमुपागतौ ॥ इन्दुलस्तंतुचामुंडदेवा धुंधुकंतथा ॥ ६ ॥ कृष्णांशोभगदत्तंचजित्वाराजानमाययुः ॥ शेष:पंचशतेशूरैस्तैःाद्वैलक्षणंप्रति ॥ ७ ॥ पराजिताश्चतेसर्वेसहस्रः साहताययुः । प्रातःकालेतुसंप्राप्महीराजोमहाबलः ॥८॥ मायावर्माणमाहूयवचनंग्राहनिर्भयः ॥ भवान्दशसुतैवरैिर्लक्षसैन्यैश्वसंयुतः। |॥९॥ सर्वशत्रुविनाशायगंतुमर्हतिसत्तम ॥ इतिश्रुत्वासष्ट्रपतिान्संवाद्यचाययो ॥ ११० । दृष्टापरिमलोभूपोमायावर्माणमागतम्।, जगन्नायकमाहूयवचनंग्राहनिर्भयः॥११॥ भवान्दशसहस्रश्चाद्वैतैत्रिभिरिन्वतः ॥ गन्तुमर्हतियुद्धायशीघंमद्विजयंकुरु ॥१२॥ इति श्रुत्वायौशीघंसेनयोरुभयोर्महत् ॥ युद्धंचासीन्मुनिश्रेष्ठयाममात्रभयानकम् ॥१३॥ हतास्तेदशासाहस्राकृष्णांशाःसुरक्षिताः ॥ शंखा न्दध्मुश्तेसवेंचांगदेशनिवासिनः॥ १४॥ एतस्मिन्नेतरेधीराकृष्णांशाद्यास्तुरीयकाः॥ याममात्रेणसंजघ्नुर्लक्षसैन्यंरिपोस्तदा ॥ १५ ॥ अपराङ्गेमहाराजोमायावर्मासुतैःसह॥ कृष्णांशदेवसिंहंचसंप्राप्तोजगनायकः॥ १६॥ अथाङ्गभूपंदापुत्रयुतंकृष्णांशएवाशाजगामशीघ्रम्॥ हयस्थितोवीरवरःप्रमाथीकलैकजातोमधुसूदनस्य ॥१७॥ ततोंगभूपत्रिभिरेवबाणैरताडयन्मूचिपार्श्वयोवें ॥ अमर्षमाणोवलवान्मही पतिर्दूडैर्हतःकालइवाशुसर्पः॥१८॥हयंसमुडीयसपुष्करान्तंतोभ्यगातंतृपतिरथस्थम्॥हयस्यपातैर्विस्थीचकारसएखभूपोऽसिमुपाद्धान ॥ १९ ॥ सेनासिनादुिलमंगल्यंकृत्सकृष्णांशमुवाचवाक्यम् । कोलम्यात्वनाशनायत्यजिताभूपतयःप्रधानः ॥ १२० ॥ तदैवकीर्तिर्भवितामाशुत्वाभवतंचसुखभिवामि । इत्युक्तवन्तंनृपतिमहान्तंस्वेनासिनातस्याशरोजहार ॥ २१ ॥ हतेऽङ्गभूपेदशतस्य पुत्रास्तमेवजग्मुर्युधिकौरवांशाः॥ तानागतानिंदुलएखपंचजघानबाणैस्तुतदासमन्युः॥३२॥ उभौचदेवस्तुजघानतत्रभलेनाद्वेिननृपा त्मजौच ॥ ज्येष्ठसुतंगौतमएवहत्वाद्वौयौसकृष्णांशउपाजगाम ॥२३॥ शंखान्यद्ध्मूरुचिरानास्तेप्रदोषकालेशिविराजिमुः ॥ श्रमा न्वितास्तेसुषुपुर्निशायांप्रातःसमुत्थायसुकर्मकृत्वा॥ २४॥ गत्वासभायांनृपतिप्रणम्यवाक्यंसमूचुःश्रृणुचंद्रवंशिन् । अद्येवसेनापतिर स्तिकोवैचाज्ञापयास्मापितस्यगुयै ॥ २५॥ श्रुत्वाहभूपोद्यतुवीरसेनसकामसेनःस्वबलैसमेतः ॥ रणंकरिष्यत्यचिरेणवीरास्तस्मात्सु |