पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भीमवेगोभीमवलोवलाकीवलवर्द्धनः ॥ उग्रायुधोदंडधरोदृढसंधोमहीधरः ॥३३॥जरासंधःसत्यसंधःपूर्वजन्मनिकौरवाः ॥ तेषामंशास).

  • "|मुद्भताकैकयस्यगृहेशुभे॥३४॥ कामश्पकामसंकामोनिष्कामोनरपत्रपः ॥ जयश्वविजयश्चैवजयन्तोजयवाञ्जयः ॥३५॥ नागवंशी "

यभूपालोनागवर्मासमागतः ॥ लक्षसेनान्वतःप्राप्तोदशपुत्रसमन्वितः॥ ३६ ॥ पूर्वजन्मनियन्नामाताम्राकौरवाभुवि ॥ पुंड्रदेशापतेःपुत्रा जातादशशिवाज्ञया॥३७॥उग्रश्रवाउग्रसेनासेनानीर्दष्परायणः॥अपराजितःकुंडशायीविशालाक्षोदुराधरः ॥३८॥ दृढहस्तमुहस्तश्चसु तास्तेनागवर्मणः ॥ मद्रकेशसमायातस्तोमरान्वयसंभवः॥३९॥ लक्षसैन्यैर्युतोराजादशपुत्रसमन्वितः ॥ वातवेगसुवर्चाश्वनागतोग्र याजकः॥४०॥आदिकेतुश्चवक्शीचकवचीकाथएवचा ॥कुंडश्चकुंडधारश्चकौरवाःपूर्वजन्मान ॥४१॥ तन्नामाभुविवैजातामद्रकेशस्यमंदिरे। नृपशार्दूलवंशीयोलूक्षसैन्यसमवितः ॥ ४२ ॥ पूर्णामलोमागधेशोदृशपुत्रून्वितोयौ ॥ वीराहुर्भीमरथश्चोग्रश्वधनुर्धरः ॥ १३॥ रौद्रकर्मादृढरथोऽलोलुपश्चाभयस्तथा॥ अनाधृष्टकुंडभेदीकौरवापूर्वजन्मनि ॥ ४४ ॥ पूर्णामलस्यवैगेहेतन्नामाभुविसंभवः ॥ मंकण: किंनरोनामरूपदेशेमहीपतिः॥ ४५ ॥चीनदेशात्परंपारेरूपदेशःस्मृतोबुधैः ॥ नरकिन्नरजातीयोवसतिप्रियदर्शनः ॥ ४६॥ मंकणश्चत दष्ट्रातकिन्नरायुतसंयुतः॥ अष्टपुत्रातिप्राप्तयत्रसर्वपास्थिताः॥ १७॥ िववीप्रथमचैवप्रमाथीदीर्घरोमकः ॥ दीर्घबाहुर्महावा व्यूढोराकनकध्वजः ॥ ४८॥पूर्वजन्मनियामातन्नामाकिन्नराभुवि ॥विरजांशाश्वयोजातोमंकणोनामकिन्नरः ॥४९॥नेत्रसिंहःसमायात |लक्षसैन्यसमन्वितः ॥ शल्यांशःसतुविज्ञेयःशार्दूलान्वयसंभवः ॥ ६० ॥ तदागजपतीराजालक्षसैन्यसमन्वितः ॥ संप्राप्तशकुनेरंशस्त्य क्वागेऽस्यपुत्रकान्॥६॥ मयूरवजष्वपिलक्षोन्यसमवितः ॥ मकरंदंगृहेत्क्व विराटांशुःसमागतः॥५२॥ वीरसेनसमायातः ॥ ( कामसेनसमन्वितः ॥ लक्षसेनान्वितस्तवचोग्रसेनांशसंभवः॥ ५३॥ लक्षणश्चसमायातःसप्तलक्षवलैर्युतः ॥ संत्यज्यपद्मिनींनारींमहत्क ष्टनभूपतिः॥१४॥तालोधायपालश्चलहिस्तथैवच । भीमस्यांशोयुसोश्चकुंतिभोगस्यवेक्रमात्॥९॥ आहाद्श्वसमायातः