पृष्ठम्:भविष्यमहापुराणम् भागः १.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

|पोऽब्रवीदिदम् ॥ महीपतिर्महाधूतमद्विनाशायचोद्यतः ॥ १८॥ तस्यवार्तानमेरम्याकपटतेननिर्मितम् ॥ इतिश्रुत्वाचमलनाराजानंको |पसंयुतम्॥१९॥ वचनंग्राहोराजन्यथावंधुस्तथाह्यहम्॥ वचनंकुरुमेराजन्नोचेत्प्राणांस्त्यजाम्यहम् ॥२०॥ इत्युक्तवादिनीरात्रौताप {रिमलोनृपः ॥ ब्रह्मानंददौतस्मैससुतोमातृवत्सलः ॥ २१ ॥ मातुराज्ञांपुरस्कृत्यमातुलेनसमन्वितः ॥ रात्रौचमातुलग्रामंसंप्राप्यमुदि। तोऽभवत् ॥२२॥ प्रातःकालेचसंप्राप्तहरिनागरमास्थितः ॥ एकाकीदेहलींरम्यांप्रययौंदैवमोहितः ॥ २३॥ सायंकालेतुसंग्रामेमहीरा जस्यमंदिरे ॥ अगमांदर्शयामासुरूपदिव्यूविग्रहाम्॥२४॥ अगमाचसमालोक्यपरंहर्षमुपाययौ ॥ माघशुछस्यचाष्टम्यांब्रह्मानंद श्रनिर्भयः॥२५॥ इयालानांयोषितःसप्तद्दर्शरुचिराननाः ॥ विधवाश्चत्रयोनार्यश्चतस्रोधवसंयुताः॥ २६॥ब्रह्मानंदंशारुमयंवाक्यमूचु र्मुदान्विताः ॥ ब्रह्मानंदमहाभागसावधानंवचःशृणु ॥ २७ ॥ तवपत्नीस्वयंकालीवेलाकलहरुपिणी ॥ संजहारधवान्येवनोवयंतुसु दुःखिताः॥ २८॥ तत्पत्न्यस्तुतत्तस्यागृहाणास्मान्मनोहर ॥ धान्विदेहिनोवीरपतिर्भवमदान्वितः ॥ २९ ॥ इतिश्रुत्वावचस्तासां ब्रह्मानंदमहावलः ॥ उवाचमधुरंवाक्यंश्रुतिस्मृतिसमन्वितम् ॥ ३० ॥ पुरासत्ययुगेनारीचोत्तमाचपतिव्रता ॥ त्रेतायांमध्यमाजाता निकृष्टद्वापरेपुनः॥३१॥ अधमाहिकलौनारीपरंपुंसोपभोगिनी ॥ अतस्तुकलिकालेवैविवाहोविधवात्रियाः॥३२॥ देवलेनशुभःप्रोक्त श्वासितेनस्वयंस्मृतौ ॥ सतीसत्येतुसाऽोक्तात्रेतायांपतिभस्मगा ॥ ३३॥ सतीसामध्यमाप्रोक्ताद्वापरेविधवासती ॥ ब्रह्मचर्यपराज्ञेयाक| लौनास्तिसतीव्रतम् ॥ ३४॥ अतोयूयंमयासार्मुक्षध्वममलंसुखम् ॥ इतिश्रुत्वाप्रियंवाक्यंविधवास्तास्रयत्रियः ॥३६॥ कृत्वाश्रृंगार रूपाणिभूषणानिचसर्वशः ॥ ब्रह्मानंदमुपागम्यसमालिंगनतत्पराः ॥३६॥ तादृष्टामलनापुत्रोवचनंप्राकृनिर्भयः ॥ युष्माभिपतयोभुक्ता येचमढंधुनाहताः ॥३७॥ युष्मानतोनगृह्णीयांसत्यंसत्यंब्रवीम्यहम् ॥ इतिश्रुत्वावचोघोरंहास्ययुक्तंचयोपितः ॥ ३८ ॥ महीराजान्त मागम्यरुरुदुशदुःखिताः ॥ राजन्वेलापतिर्धेतोममधर्मजहातिवै ॥३९॥ दंडदेहिचधूर्तायनोचेत्प्राणांस्त्यजाम्यहम् ॥ इतिश्रुत्वामी राजोब्रह्मानन्दमहावलम्॥ ४० ॥ समाहूयवचआहभवान्भूपकुलाधमः॥ परस्त्रियंचयोभुतेसयातियममंदिरम् ॥ ४१ ॥ अद्येवत्वंसुता